पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/११६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[श्रीजिनेन्द्र- . श्रीपद्यानन्दमहाकाव्यम् उद्दामभावद्भवतापवताः, श्रितेषु पीयूपमिन सपन्तीः । छायास्तरूणां पधिका गुरूणा, वाणीरिवाधारस तिं दधुते ॥ ११ ॥ तर्जामयज्ञाय नियन्तुरुच्च-मछायां प्रियां प्रत्युदिताभिलापाः । प्रकामतमाः परिहत्य मार्ग-मुन्मार्गभाजो वृपमा रभूयुः ॥ ९२॥ कामाभितप्तस्य सुचिक्रमस्स, कराभिमीद चिवल्लभस्य । खेदाम्बुपूरेण परिप्लुतान्यः, फिल व्यलीयन्त विलोलनेवाः ॥ ९३ ॥ पलाश-हिन्ताल-तमाल-ताल-वालीदलालीकृततालयन्तैः । कैरानलोलैः पथि पान्थसार्था, मुहु भिन्दन् घनधर्ममर्म ॥ ९४ ।। मेघवर्णनम् नदी मान् मजनितान् नितान्तं, मयत्यय शोपमतः सरोपः। रबि प्यधाद् वृद्धतडित्धाऽश्वि-ज्यालाकरालः स्फुरितोउँन्दकाला ॥९५|| प्रद्योतनं मूर्नमिव प्रताप, प्रागेर संहृत्य तपस तैने । धाराधरो धन्वधरोऽम्वुधारा, वर्षन शरासारमियापहारम् ।। ९६ ॥ श्रीति बपुस्तापमपास पूर्व, पथात् तु पई परिपोप्य पीडाम् । पनो यथा कामकथाभिषङ्ग वकार संसारभृतामवारः ।। ९७ ॥ सदा यदाधारतयाऽस्ति संत्ता, चेपाय्य तापेव तटानि दम् । उन्मार्गमीयुः स्वरसैरतैटिन्यः, क सद्गतिनाति "निग्नगानाम् ? ॥९८॥ मरुत्पथाग्रात् पतिविलोले-'जलमिलत्कण्टकचक्रयालैः। प्रभूतपदैरभितोपे मार्गा, नैवामिगम्याः प्रभुप बभूवुः ॥ ९९ ।। नियन्तवयैरपि तर्यमाना, मयानि पढ़े धूपभा बलाट्याः । ऋष्टुं न शेलर्नितमामनांसि, यथा युवानो विपये मनांसि ॥ १० ॥ अलयभावं भृशमध्वगाना, तोयेन पकेन समन्ततोऽना । द्वेपेण रागेण शरीरभाजां, धभार संसार इवास्तपारः ॥ १०१ ॥ स्वस्थानसम्प्रापकमेव मार्ग-ममुश्चतां चश्चितचञ्चलत्वाः । जलप्रवाहाः खलपत् परेपा, विमान्यनिभा न्यधुरध्वगानाम् ।। १०२॥ १ पई सियम् । २ सूर्यस्थ, पछे इटभर्तुः । ३ स-कराललोकैः । ४ वर्षाकालः । ५ सूर्यम् । ६ आदाय । ७ पूर्व भौति धकार। ८ फागमार्गप्रवृत्तिरिय १९ सपा'। १० मदीनां सत्ता ११ क-विपास' । १२ गयः । १३ निरंपरिचर्मग्छन्तीति निम्नगाः । १४ अकाशात् । 4. पासा I७ आवशाः ।