पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/११५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

. परिचालयम् ] द्वितीयः सर्गः बुद्धेन धर्मैकधिया धनस्य, धृत्वाऽनुकम्पा निजवाहनत्वात् । 'मुन्ना यमेनेर तपातुराणां, प्राणान् ददुस्तत्र जलेलुलायाः ॥ ७९ ॥ मेलकांकृतिकासरोक्ष-घण्टाटणत्कारतुरङ्गहेपाः । धने जगन्मैत्र्यमवेक्ष्य मन्ये, बुद्धा विरोधं मिलिता विमुच्य ।। ८०॥ ऊर्ध्व ययौ तुङ्गतरङ्गरगर-खुरेण रेणुप्रकरण पृथ्वी । मां सर्वतो ध्याप्य धनस कीर्तिी, कियद् वियद् व्यापदितीव वैत्तुम् ८१ दूरस्थितश्चापददस्युचन्दै-रुदस्वहस्तः सुभटैः परीतः । सुखं स सार्थः स्फुरदश्मसार-आकारमध्यस्थ इव प्रतस्थे ।। ८२ ॥ ध्यधावू धनः सर्वजनस्य रक्षा-परायणो नित्यमिति प्रमाणम् । इष्टं पदं सुरनिएहन्ता, यतिर्यथा संयमगस्तवन्द्रः ।। ८३ ॥ घसन्तपुरमार्गे श्रीमपर्णनम् तस्याध्यनीति बजतोऽध्वनीन-भीष्मो भृशं ग्रीष्म ऋतुः प्रवृत्तः । सीतस्विनीनां सरसां पयासि, संशोषयन् पोषिवभूमितापः ।। ८४ ॥ दिनाधिनाथो दिनबुद्धिमाप्य, प्रतापरास्तापयति म विश्वम् । जायेत को वा जनसौख्यकारी, तीवस्वभावो सुमिः प्रपूर्णः।। ८५ ।। वरस्फुरत्क्रूरकराशयोष्णा, विश्वोपचापं धुपुः समीराः। क्कोग्रप्रभावप्रभवत्प्रमाणां, मच्या स्थितिः खादनवस्थितानाम् ॥८६||* हिमादिगामी हिमहिंसनाय, सहायमः ककुभोऽग्निमकः । जग्राह साधं ध्रुवमस तसा-दुष्णत्वऍस्राः सुतरामपुष्णन् ।। ८७ ।। निःश्वासवायुमसरप्रणुन्ना, जिह्वामकर्षन् महिपा मुसान्तात् । अन्तः प्रबद्धोवणवापवहि-ज्वालामिवाये परिकम्पमानाम् ।। ८८ ||* तटाकपद्धेषु नपर्तुमूर्ति-प्रतक्षकाया न्यपाडुलायाः । दरिद्रिवाऽऽर्ता इस सन्ततार्न-ध्यानप्रद्धोत्यणफल्मपेषु ।। ८९॥ प्रपा प्रपा प्राप्य पयांसि पार्य-पायं स हप्यन्ति न सार्यपान्धार। जनि जनि जन्मभृतोऽभिगम्प, सम्भुज्य सम्मुख्य सुखानि यद्वत् ॥१०॥ १ यमराजप्रेरिता । २ महिपा' । ३. उ०महिप-वृषभ । पदिकजनमीष्मः । ५ नदीनाम् । ६ किरण, पदो धनैः । ७ सूर्य । ८ पवना । ९सूर्य अमिवोधता मति सझाये गृहीत्वा । १०पिरण। ११ भीमा ।