पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/११४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२० , श्रीपमानन्दमहाकाव्यम् [श्रीनिमेन्द्र- भार यहामो न भर सृजामो, निजेशिनुस्तादशहाखाद्यः । इत्युश्यलीभूतमुखाः प्रभूत-स्वराः खरा भारभृतो विचेखः ।। ६७ ॥ छिद्रोलितामिर्गुणसम्भृतामिः, प्रद्युम्नभावं दधतीभिरन्तः । गोणीभिरुद्भासितपादेशाः, पुंषत् खराः स्फूर्तिमा नियाभिः॥६॥* परिकणनूपुरपादपाताः, अणद्धचित्राभरणा कॅरभ्यः । मार्ग भजन्ते स रयाभिपूर्णा, राजीवनेघा इब जीवितेशम् ॥ ६९ ॥ कल्याणपर्याय मिपेण पृष्ठ-देशादिवोद्वान्तममान्तमन्तः । महासमूह धतोधूिली-भरेण भानु पिदधुस्तुरः । ७० ।। सम्मनिकेतस्य सुतैः कुलस्य, मन्त्रीश्वरै राज्यनयस्य यदत् । सार्थेशभाण्डप्रकरस्य भारः, सुदुर्वहोऽध्युक्षयरैरुंदूहे ।। ७१ ॥ श्रीधर्मघोपोऽध्वनि सार्थलोक-क्षुण्णे क्षमाभृत्तप्रवरा प्रवृत्तः । जैनागमार्थश्रवणप्रणीत-मिथ्यात्वमन्थे मनसीर योधः॥७२।।* पिण्यैरियेन्दुः शुभवृत्तशोमः, कररिवाः कृतविश्ववोधैः। 'विष्करिवेभः समदत्वहीनः, शिष्यवृतः सूरिपतिः प्रतस्यै ॥ ७३ ॥ सार्थाधिनाथस्य मुंहनिदेश-मासाय हृष्टो हदि माणिभद्रः । पृष्ठस्सितः सार्थजनार्थसार्थान्, गवा फुलानीव जुंगोप गोपः ॥ ७४ ॥ द्रव्यं यथा प्राकमुकता-ऽप्रमादौ, राज्यं यथा विक्रम-गुप्तमत्रौं । पक्षद्वयसौ परितोऽश्ववार-वाराव-धारावयतः स्म सार्थम् ।। ७५ ॥* 'यथाऽरुणोऽर्कस तमाशमाय, राज्ञो यथाशतिहते प्रतापः । तथाऽस्य सार्थव पुरःसरस्वं, दधौ धनोनिष्टनिपूदनाय ॥ ७६ ॥ सदा मैदप्येप परोपकार-कर्तेति तं सार्थपति शशाइः। शिवाय वाणिज्यकृतां लक्ष-च्छत्रीच्छलात् कल्पितभूरिमूर्तिः ॥७॥ कालं मितं जीवनदानशीला, वयं धनस्वीगसौ सदेति । द्रष्टुं समुत्का जैलदा मयूर-पत्रातपत्रालिमिपादुपैताः ।। ७८ ॥ १ध्ययम् । २ मुर्यणमात्र, पक्षे कामविकारम् । ३ अधारयन् । पह-टि-पाठः । ५ सुपर्णपल्ययन । ६ परपपभैः । एकङमः । १० स-सुदनिवेश.1 ११ रक्ष। १२ रक्षतः । १३ मत्तः सकाशात् । १४ श्वेतालपनमिपाट । १५ मेपा । परिण्यः' इति ७ उपते स । (ख-'प्रतीत । . ।