पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/११३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परित्राहयम् । द्वितीयः सर्गः १९ यन्मरी पंचरणातिथीनां, तूर्ण प्रपूर्ण कुरुतेऽभिलापम् । रूपा-क्षुधातापसमापक्रानि, माधुर्यपुर्याणि फलानि यस्ख ॥ १६ ॥ विशेष पदात्मनः प्रीतिकरं वरं च, यद् वस्तु पात्राय सदर्यणीयम् । मुनीश्वरास्तेन फलान्धमूनि, गृहीत मेऽनुग्रहमातनुध्वम् ॥ ५७ ॥ श्रीधर्मघोपो धनमभ्यवत्त, सिद्धान्तसिद्धां गिरमप्रमत्तः । फलाद्यशस्त्रोपहतं न युक्तं, स्यु कृतिम् । खादयितुं कुत्तो नः ||५|| अहो यतीनां व्रतदुष्करस्य, कर्तुं न शक्य दिनमेकमन्यैः । तरन्ति तेर्यो इंदिनीहदीश, धुर्ण भुजालस भुजा न तत्र ॥ ५९ ॥ इति स्तुति सन्दधता धनेन, पभापिरे भक्तिभृता यतीन्द्राः । दास्ये सदनादि यदेव करप्यं, प्रसीदताद्य प्रचलन्तु पूज्याः॥ ६ ॥ धनसार्थवाहस्य वसन्तपुरचलनोपक्रमः इत्युक्तिपारे प्रवण अगम्य, साधिनायो विससर्न सूरीन् । ततः प्रतये च स भूरिभेरी-माकारसम्भारमृतान्तरीक्षः ॥ ६१ ।। त्ययुक्त लोक शकटस भारो-द्धाराप धुर्यास्त्वरया तदानीम् । सुशिक्षिवान् सत्पथयानशीलान् , यूनो गृहस्पेव गृही वनूडान् ।। ६२ ।। समाइराज्योबहनेगपि ते स्यु-दीना महीना बहुरॊन्यहीनाः । सुखं पहन्तः शफट शवाङ्ग-मुस्कन्धरास्तबला बभूवुः ।। ६३ ।। लसद्गुणौषैर्धनलैमिनद्धं, सन्मार्गगानां शकटग्रजानाम् । पौ निजं कधिदनो न्यपत्त, महत्तमानां गुरुपद् विनेयम् ।। ६४ ॥ में नः पुरस्त्वं भरभारिताना, गत्साधिकोऽसीति विकाशिदन्ताः। धेगा' प्रवन्तः करभा नमोऽग्रे, पाच हसन्ति स किलोग्रा: ६५ रावैस्तुरगण सरेण तुल्यै-रुत्कर्षयन्ती पितृमात्पक्षौ । स्वराधिकानां भरमारिकाणां, चाग्रेसरी "सरपतिरामाद ।। ६६ १अगामाघूर्णकानान् । २ क-'युग्मग' । नाकः। समुदम् । ५-मुनीन्द्राः। ६ पुपमान् । ७ राजानः । ८ शकटम् । ९का-त'! १० प-बासि ११ विहायणा उष्ट्राः । १२ क- मारहाणाम्। १३ अश्वतराणा गि।