पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/११२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीपमानन्दमहाकाध्यम, [श्रीजिनेन्द- जनान् धनाः स्वजनान् ममत्व, स्पृहाविमुक्तान् ममतोशितांश्च । लोकोत्तरः सचरितः करोति, सेवाऽभिपङ्गप्रवणान् प्रवीणः ॥ १४ ॥ त्वदीयसदृत्ततिप्रवृत्ति-अवचिताः सम्प्रति सम्प्रतीत!। सार्थेश ! सार्थन समं तवैव, विहर्तकामा चयमागमामः ॥ ४५ ॥ आचार्यवर्यस्य बचो निशम्य, सम्यग् धनोऽप्येपमुयाच पाचम् । भाग्यैःप्रमो! प्राग्भवपशिभूत-भवादशां सङ्गतिरङ्गिनां स्यात् ।। ४६ ।। ततो यतीन्द्र ! त्वदुपागमेन, सार्थो मदीयोऽस्तु निरस्तपाप्मा । रखेः प्रवेशेन 'वियप्रदेशः, कथं न मुच्येत तमश्चयेन ॥४७॥ सदाऽन्नपानादिकृते यतीनां, कार्य भवद्भिः शुभभाववद्भिः । भविष्यवेत्थं मयि सूपकाराः, सपकारानिदमादिदेश ॥ ४८ ।। आकर्ण्य घाणीमिति भावपूर्णा, वाचंयमोवोचत याचमेताम् । कृतिनसङ्कल्पमकारितं च, कृतं च साधोरशनादि कल्प्यम् ॥ १९ ॥ अप्रासुकत्वेन पयोऽपि पापी-प्रपा-सर-कूप-नदीनदस्यम् । न कल्पते सार्थपते । यतीनां, महात्मनामाईतशासनेऽसिन् ।। ५० ।। साथैश्वरस्थायसरेव नेत्र-भासा-रसझाप्रमदप्रदानि । सद्वर्णसौरभ्यरसै रसाल-फलानि फेनाप्युपदोकतानि ॥ ५१ ॥ प्रीत्या भृतः नाभृतकभर्व-भक्तिस्फुटाकारफलैः फलस्तैः । प्रोवाच तद्वन् परिपाकरम्या, गिरं स सार्थाधिपतिर्यतीन्द्रम् ॥ ५२ ॥ सहकारमहिमा वर्णेन गन्धेन रसेन विश्वे, स्वायेषु हयं सहकारमेव । नास्यान्तराले यदि बीजशल्पं, रैम्भाफैलस्येव खलत्वमेति ॥५३॥* परोपकारकरसक्रमस, "किमेकमानस तरोन कम्रम् । विश्वेऽत्र "विश्वेषु महोत्सचेपु, पत्राणि कल्याणकराणि यस ॥ ५४ ॥ यत्पल्लचा पल्लवयन्ति दर्प, कन्दर्पपीरस्य जगअयाय । यसाङ्करः पञ्चमरागगान-निदानता लिम्पति कोकिलानाम् ॥ ५५ ॥ हे यशसिन !! आकाशप्रदेशः । ३ शुभोपकारकारकाः । १ क- 'कारा' । ५ पाचकान् । ६ जिया । ७ आम्र-1८क-फुटी०, ९ फलबम् । १० कदलीफलवस् । ११ रम्भा- फलस्थापि प्रत्सन्तरे पाठान्तर' इति क-पार्थस्यः पाठः । १३ सालेषु । १२ अपि तु सर्वगेय मनोहरम् ।