पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/१११

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चरित्रायम् ] द्वितीयः सर्गः प्राज्यः परार्थप्रवणो वणिम्भि-सत्रातः सार्थपतिर्मभासे । गोभिर्विपिश्चन्नमृत तामि-धिष्ण्यरिच व्योमनि 'धिष्ण्यनाथः ॥३२॥ धर्मयोपसूरीणां समागमः तत्र क्षणे रक्षितरोपदोषः, श्रीधर्मधोपः सह साधुसङ्घः। सूरीश्वरः शान्तरस: शरीरी, संसारवरी तमुपासमार ॥ ३३ ॥ तं सोममूर्ति सहसा समीक्ष्य, सार्थप्रभुः सम्भ्रमतोऽभ्युदस्थात् । सद्यः समुद्यत्तमदोमिरन्त-यथा नदीनां हृदयाधिनाथः ।। ३४ ॥ सूरीश्वरस्यासनमाश्रितस्य, रखेरिख 'प्रेग्गिरि मनतोऽसौ । सार्थेश्वरस सेरमुखारविन्दः, श्रियं सरोदेश बाविवेश ।। ३५ ।। स्वभावतो भद्रकभावभूरि-भावप्रभावात् प्रणताय तसै । कल्याणवल्लीजलभृजलाभ, श्रीधर्मधोपोदित धर्मलाभम् ॥ ३६॥ निविश्य तस्याधिगमैन धन्य-मन्यो धन प्रालिरित्यजल्पम् । मम प्रयाणप्रसरे प्रभूणां, समागमो मङ्गलसङ्गमाय ॥ ३७ ॥ धनप्रदः पाणिपु धर्म एव, भयभ्य एवं प्रभवोऽय विश्वे । मया धनायोधमिनाऽध पुण्य प्राप्येष यौष्माकपदमणामः ॥ ३८ ॥ युष्मादृशां यद्यपि वैभि किञ्चि-बास्ति कार्य विगतस्पृहाणाम् । पुण्यस्य मे पल्लवनाय पूज्या-गमः सुधासारिणिता कृतोऽधात् ॥ ३९ ।। सूरीणां सम्भाषणम् ततो यतीनां पतिरित्यबोचन, बचासुधाऽब्धिर्वचनप्रपञ्चम् । सार्थेश्वर ! मेरयति स्पृहन, "विमानतां मानवतामपीह ॥ ४० ॥ लक्ष्मीलवोन्मादयतां पुरस्ता-दसद्गुणारोपकृत्तीपरोधात् । हहा स्पृहा काऽपि कलाकलापा-कुलान् कुलीनान् प्रफरोति दीनान् ॥३१॥ दक्षाः स्वयं मानतः स्वमान-रक्षाकृते निःस्पृहतां श्रयन्ति । इन्द्रे दरिद्रेऽपि समोऽचलोक-स्तेषां ततः सात् णितत्रिलोकः ||४||* स्मृहापरित्यागकुवामपि स्यात् , सतां स्पृहा सच्चरिते सथा तंत् । येऽन्येऽपि धन्याः परिपोपयन्ति, काहन्ति तैपामपि तेऽनुपद्रम् ॥ ४३ ।। १ चन्द्रः। ५क-पैनचनापित २ समुन्नः । ३ पूर्वांचलम् । धर्मस । ६ मानखण्डनम् । ७ सम्भरितम् । प. का०३