पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/११०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीपमानन्दमाहाकाव्यम् [भीजिनेष्ट्र- निखा यथाऽलङ्करणं महेम्पात् ।

काव्यं यथारपे कवयः कवीन्द्रात् ।

द्रव्यं ततः किश्चिदिवोपगृक्ष चाणिज्यकारा व्यरुचन् न कुछ ॥ २१॥ -त्रिमिर्विशेषकम् कदाप्यसौ सार्थपतिस्नियामा-विरामयामा विधुदनिद्रः । अन्तर्मनो नादपमुहूर्तमूर्च्छन्-प्रज्ञामयज्योतिरिदं नियों ॥ २२ ॥ 'आयं विना यान्ति महोमिमन्ति, महानानां निधनं धनानि । नित्यधपैरप्यतिपुष्कलानि, सरोवराणामिव पुष्कराणि ॥ २३ ॥ नयेन नेता विनयेन शिष्यः, शीलेन लिङ्गी प्रशमेन सापुः । जीवेन देहः सुकतेन देही, वित्तेन गेही रहितो न किञ्चित् ॥ २४ ॥ जितेन्द्रियार्थप्रसरेण योगी, खाम्यर्थसामर्थ्य धिया नियोगी। व्यापारपारीणवया पदाति-र्विचार्जनेनर गृही विभाति ॥ २५ ॥ विस्फूर्जदूर्जखिधनोऽपि तसान-मुक्त्वा प्रमाद तदुपार्जयामि । किमर्णवोर्ण प्रकरण पूर्णोऽप्यों न गृह्णाति तरङ्गिणीम्पः ॥ २६ ॥ पुण्योदयाक्षेपविशेषवर्या, श्रियं प्रसूते व्यवसायचर्या । वः प्रयाम्येव पुरं 'वसन्त-पुराऽभिवं सम्भृतभूरिभाण्डः ॥२७॥ इदं हृदन्तः परिकल्य कृत्या, प्राभातिकं कृत्यविदेपकत्यम् । इत्वं पुरान्तःपटहप्रणादै-रुखोपणां घोषयति स विष्वक् ॥ २० ॥ धनोऽस्त्यसौ सार्थपति सन्त-पुरे प्रयाणाय कृतप्रवृत्तिः। ते सामेतेन चलन्तु विच-मुपार्जितुं तत्र यियासवो ये ॥ २९ ॥ द्रव्येण पण्येन पदातिना घा, यो येन हीनोऽस्ति जनो यियासुः । सर्व तदस्मै धनसार्थवाहो, दास्थत्यसौ दौसितदेवशासी ॥३०॥ कल्ये सुंकल्याणमये मुहूर्ते, चक्रे फुलखीकृतमङ्गलौपः। प्रस्थानमास्थाव रथं पुरस्स, पहिः स मेरीखपूरिताशः ॥ ३१ ॥ इन्द्रपत्राचन्दसूचनगिवं चिलम् । १ विसरत् । २ जलानि । ३ थनम् । ससमूहेन । ५ नदीम्पः। ६ य-पोपयति । रिहरीकृतकल्पतरः।८ प्रमातसमये । एन-कल्यः,' निरामय इत्यर्थः । ४ज-