पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/१०९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चरित्रावचम् द्विसीयः सर्गः परश्रियं प्रेक्ष्य परेjया नः, क्षयोऽस्तु मेति प्रवितयं शङ्के। समापि वर्षाणि मिथोऽन्तराले, यत्राघरन् वर्षधरोरुमितीः॥१०॥ क्षितिप्रतिवनगरवर्णनम् पुरं पुराणां परमर्द्धिकाना-मपश्चिमं पश्चिमतोऽस्ति तस्य । श्रीमद् विदेहे'धु कृतप्रतिष्ठ, 'क्षितिप्रतिष्ठाऽभिघया गरिष्ठम् ॥ ११ ॥ विजित्य 'जम्भारिपुरं' स्वभूत्या, शोणाश्महर्म्यातिन्ददम्भात्-। माप प्रतापप्रसरं यदु-श्रन्द्राश्मवेश्मांशुमिपाद् यशोऽपि ॥ १२ ॥ निन्द्यैव देवाघेनदानविश-निदानमेपेति रुषा व्यपेपि । निशा भृशं यद्ररनरभीशु-दण्डअहारैर्मणिवर्मातार ॥१३॥ मसन्नचन्द्रोन शरत्प्रसन्न-चन्द्रोपभानप्रथमानकीतिः। बभूव भूपः प्रतिपक्षलक्ष लक्ष्मीहलाकर्पकदो कर्पः ॥ १४ ॥ भीमाश्च कान्ताश्च गलद्विरोधा-सँल्लाभलोमादिव लन्धयोधाः। समं कलाभिः सकलाभिरासन् , यसिन् निवासप्रगुणा गुणोषाः ॥१५॥ प्रिया नृपस्थास्य गुणा विलासं, न चक्रराक्रम्य मनस्म केपाम् ।। तत्तद्भयादेव न दीव्यति स्म, तदन्तरा दुचरितं कदाचित् ।। १६ ।। प्रयमे भवे धनसार्थवाहः तस्य प्रियसन्न धियां निवान, धनाभिधानो नदाधिकश्री। यशोधनार्थी स्वधनः कृतार्थी-कृतार्थिसार्थोऽज्ञनि सार्थवाहः ॥ १७ ॥ निष्पुण्यनैपुण्यनरमतीस, स्फीत श्रियश्चञ्चलताकलङ्कम् । अमार्जगद् 'यो गुण्यन्त्रितायाः सतां हि योगः सुकृतप्रयोगः ॥ १८ ॥ गन्धं सुगन्धादिव गन्धवाहा, पयः पयोधेरिख पारिवाहाः। दीप्ति हुताशादिव दीपसका, घोतं दिनेशादिन नेप्रभासः ॥ १९॥ शास्त्रं यथा शास्त्रविदो विनेया-स्तत्वं यथा तारियकतो विचित्कार। रसं यथा रनगिरेर्दरिद्धाः, पथं यथोषीदयिताभियुक्ताः।।२०।। ति- १ मरतै रावत- हैमवत हरि निदेह-रम्यक हरण्यक्तनामधेशगि । २ इन्चपुरीम् । तिप्रति नगरन् । नगरगहः। ५किरण-1 ६ धातुः। ७प्रससचन्द्रस्य। १८ पगुप्पभयात् । ९ लोकचित्तान्तः।१० प्रसनचन्द्रराशः। ११ पुत्पेषद् पनिकतरः । १२ धनः । १३ पयनाः । १४ भूपात् । १५ कर्मचारिणः ।