पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/१०८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्वितीयः सर्गः२ अथ उपप्रमः अथोजगारति गिरं अबोध-सुधाश्रवन्तीममरो मुनीन्द्रः। समासतस्ते कथितानि पद्म-मविश्चरित्राणि जिनेश्वराणाम् ॥१॥ आकर्णयैतानि शशाङ्ककीर्ते, सङ्कीर्त्यमानानि सविस्तराणि । चित्रं परिनं त्रिजगत्पवित्रं, युगादिनाथस्य वदामि पूर्वम् ॥ २ ॥ सतां श्रिये श्रीवृपभः स भूयाद्, यस्साङ्गमासां पटलं पटीयः । पैरात्मनोऽयोतत भू- वास्व-स्तमोऽपहं ज्योतिरिय प्रसर्फत् ॥३॥ जम्बूद्वीपस पर्णनम् श्रियः पदं स्वस्तिमयोऽस्ति 'जम्बू-द्वीपाइयो द्वीपपरो धरित्र्याम् । मेजे जयस्तम्ममिवात्मलक्ष्म्या, जिते धुलोके कनकाचलं यः॥ ४ ॥ स येन साकं तुलितोऽल्पसारः, किलोवलोकोऽगमयमेव । सन्त्यज्य तिर्यस्थितिमूर्ध्वमूर्धा, धरत्यतो मैस्तुलेकभागम् ॥५॥ आवजवेदिनिदिवायनिधाद्, यस्सोयगं भाति नमोवितानम् । तमिस्रसन्ध्याशशिभानुभामि-विवाभं वारफमौक्तिकाङ्कम् ॥३॥ श्रेयाप्रकाशप्रसराय यसिन् , शीतद्युती द्वौ खरदीधिती द्वौ। चतुर्दिशा स्फाटिक पाराग-रिच असता मुकुराः स्फुरन्ति ॥७॥ "लेश्याविशेपैरिव इद्वियों, "रसरिच स्वायपदार्थसार्थः । "गुणैरिचोचीशनयः सदा यः, पइमिर्युतो धर्पधरक्षितिधैः ॥८॥ सरिद्वरा वर्षधराचलाना, यत्राङ्कतः पुन्य इवायतीर्य । प्रपत्य पादेषु तदाप्तरत्रा-लकारताराः खैपति थयन्ति ॥ ९॥ १ स-प्रमोद २ + एतचिद्वययर्जितानि ३२० समयान्तानि पद्यानि वर्तन्ते उपजातिच्छन्दसि । ३ ख-'सारम् । ४ राशीयकवचनम् । ५ जनयूद्वीप पयोमया १६ ७ जम्बूद्वीपस विभागम् । ८ पर्वतः। ९ पदमा' इति मापा- १० कृष्ण नील-कापोत सेन. पद्म शुनसम्झेः । मन्धि-विग्रह-याना-सन-द्वैपा-प्रपाभिधानैः । १३ हिमवन्- कि मिः। १४ स सायमागा मेस्तुला। पाम् । यण-मधुरास्थैः । ११ तिक्त कटु-कपाया-न्छ-