पृष्ठम्:श्रीतत्वनिधि.pdf/81

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( २६ ) श्रोत्तच्वनिधौ-- { रिता, ॥ तुष्टिःपीतावत्पुष्टिश्यामदेव्यस्तुताःस्मृताः ॥ २ ॥| पृग्रद्वय कराश्चववराभयकरास्तुताः ॥ १ ॥ ११७ अथसौभाग्यभुवनेश्वरीध्यानम्-(शारदातिलके) सिंदूरारुणविग्रहांत्रिनयनांमाणिक्यमोलिस्फुरतारानायकशेखरांत्मि तुमुखीमापीनक्क्षोरुहामू ॥ पाणिग्यांमणिपूर्णरत्नचषकंरक्तोत्पलंविभतीं सैौम्यांरत्ननिधिस्थसव्यचरणांध्यायेत्परामंबिकाम्र॥१॥सिंदूरवर्ण: ॥१ ११८ अथ मायाभुवनेश्वरीध्यानम्-(शारदातिलके') श्यामांगींशशिशेखरांनिजकरैर्दीनंचरतोत्पलंरत्नाढ्यंचपकंपरंभयहरं संविभर्तीशाश्वतीम् ॥ मुकाहारलसत्पयीधरनतांनेत्रत्रयोलासिनॉवंदेहॅसुरपूजितांहरवधूंरकारविंदस्थिताम् ॥ १ ॥ नीलवर्णः ॥ १ ॥ ११९ ञ्जुथु वज्रप्रस्तारिणीध्युनुमू-{शूारद्युतिलके) रक्ताब्धेोरक्तपेोतेविदलितकमलापतरेसंनिषण्णांरक्तांगींरक्कमौलिस्फुरितशशिकलांस्मेरवक्रांत्रिणेत्राम् ॥ बीजापूरेपुपाशांकुशमुसलधनुस्स्रक्कणुलानिहस्तैर्वज्ञाणामानतांर्गीस्तनभरनमितामंबिकामानमार्मि१ ! रक्वणः ॥ १ ॥ | १२० अथ त्रिकंटकीदेवोध्यानम्-(शारदातिलके) SA नीलानाझेरधस्तादरुणरुचिधराकंठदेशात्सितासावधैर्दष्ट्राकरालैरुद्र| परिगतैींपणांगीचतुर्भिः ॥ दीपैौकंबुंस्थांगंकरसरसिरुहैर्थारयंतीजटां|तस्स्फूर्जच्छीतांशुखंडाभवतुभयहरादेवताचत्रिणेत्रा॥१॥चित्रवर्ण: ॥१ | १२१ अथमोहिनीनित्यादेवीध्यानम्-(शारदातिलके) | अर्बुदुमौलिमरुणाममराभेिवंयामंभोजपाशसृणिपूर्णकपालहस्तम् ॥ रकांगरागवसनाकारणांत्रिणेत्रांध्यापेच्छिक्स्यवनितांमदक्ट्रुिलांगोमू १॥ | रक्तवर्णः १२२ अथ जयदुर्गाध्यानम्-(शारदातिलके) :

  • S్నూ ఇష కాx

स्फािरोकटाक्षेरारकुलभयर्दा a- - - - 帝国