पृष्ठम्:श्रीतत्वनिधि.pdf/80

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ਬੇ ( २९) आवर्जितकरंकार्यतत्पृटेकुंजरद्वयम् ॥ ५ ॥ देव्याश्वमस्तकेकार्यपर्सचपिभनेोहरम् । स्वर्णवर्ण: 11 १ ।। ११० अथ महालक्ष्मीध्यानम्-(नृसिंहभासोदे-विश्वकर्मणी) कोछापुरंविनान्यत्रमहालक्ष्मीपैदोच्यते ॥ छक्ष्मीचीसातदाकार्भ सर्वभरणभूषिता ॥ १ ॥ दक्षिणाधःकरपात्रमूर्ध्वेकौमोदकींततः ॥ वामोर्धेखेदकं चैवश्रीफलंतदधःकरे ॥ २ ॥ क्तिीमस्तकेलिंगंपूजनी याविभूतये । स्वर्णवर्णः ।। १ ।। १११ अथ श्रीदेवीध्यानम्-(मयूरचे) पाशाक्षमालिकांक्षोजसृणिभिर्याम्यसौम्ययोः ॥ पद्मासनस्थांकुवैतश्रियंत्रैलोक्यमातरम् ॥ १ ॥ हेमवर्णः ॥ १ ॥ ११२ अथवीरलक्ष्मीध्यानमू-(पांचरत्रे) वीरलक्ष्मीरितिरव्यातावरदाऽभयहस्तनी ॥ऊर्ध्वपापद्वयौहस्तौतथापद्मासनेस्थिता ॥ १ । स्वर्णवर्णः ॥ १ ॥ ११३ अथ द्विभुजावीरलक्ष्मीध्यानम्-(पांचरात्रे) दक्षिणेत्वभयंबित्युत्तरेवरदंतथा ॥ ऊरूपद्मदलाकारौवीरश्रीमुं र्तिलक्षणम् ॥ १ ॥हेमवर्णः ॥ १ ॥ ११४ अथ अष्टभुजावीरलक्ष्मीध्यानम्-(ांचरात्रे) | पाशांकुराक्षसूत्रवरांपैगदप्पान्द्दस्ताकार्या॥१॥हेमुर्ण॥१॥ ११५ अथ प्रसन्नलक्ष्मीध्यानम्-( अथर्वणरहस्ये ) ।।' वंदेलक्ष्मींप्रशिवमर्यशुद्धजांबूनदातेिजोरुपांकनकवसनांसर्वभूषोज्ज्वलांगोम् ॥ बीजापूरंकनककलशहेमपभ्रंदधानामायांशकिंसकलजननींविष्णुवामांकसंस्थाम् ॥ १ ॥ स्वर्णवर्णः ॥ १ ॥ ११६ अथ विष्णुपरिवारशक्तीनांच्यानम्-(क्षपुराणे) सुव f च्छविः ॥ सरस्वतीसितारक्तमीतेिःश्पामनेिक्षाछतिः ॥ १ ॥ कीर्तीरॅक्कामवेच्छांतिस्फटिकाक्षासमी