पृष्ठम्:श्रीतत्वनिधि.pdf/82

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

সুনিনিমিঃ । (२७) शिखमपिकरैरुद्वहर्तीत्रिणेत्राम् ॥ सिंहस्कंधाधिरूढांत्रिभुवनमखिलतेजसापूरपंतींध्यापेडुर्गाजपाख्यांत्रिदशपरिवृतांसेवितांसिद्धिकाँमैः॥१॥ कृष्णपर्णः ॥ १ ॥ १२३ अथविंध्यवासिनीदुर्गाध्यानमू-(शारदातिलके) सौवणबुजमध्यगांत्रिनयनांसौदामिनीसंनिक्षांशंखंचक्रवराभयानिदधतीर्मिदोःकलॉबिभतीम् ॥ धैवेपांगद्दारकुण्डलधरामाखंडलापैस्तुतांध्यायेद्विंध्यनिवासिनींशशिमुखींपाश्र्वस्थपंचाननामू॥१॥कनकवर्ण: ॥१॥ १२४ अथरिपुमारिणीदुर्गाध्यानम्-(शारदातिलके ) तर्जनींत्रिशिखंदोर्यांधारर्यतींजयंकरीब्रू॥ रक्तांध्यात्वारवेर्बिवेप्रजपे दयुतंमनुम्॥१॥मारयेदचिरादेवरिपून्बंधुसमन्वितान् ॥ रक्तवर्णः॥१॥ १२६ अथ विपुरभेरवीध्यानम्-(शारदातिलके) उद्यद्रानुसहस्रकतिमरुणक्षीमशिरोमालिनीरक्तालिप्तपयोधरांजपवर्टीविद्यामीतिंवरम् ॥ हस्ताब्जैर्दधर्तीविणेत्रविलसद्वकारविंदश्रियं देवींबद्धहिमांशुरत्नमकुटांवेदरविंदस्थिताम् ॥ १ ॥ रक्तवर्णः ॥ १ ॥ १२६अथ संवित्रिपुराध्यानम्-(शारदातिलके) चंद्रावतंसकलितांशरदिंदुशुभांपंचाशदक्षरमर्यींहूदिगावपेक्तामू ॥ श्रीपुस्तकंजपवटीममृताट्यकुंभंगाव्याख्यांचहस्तकमलैद्धतींत्रिणेत्रामू १ ॥ श्रवेतवर्णः ॥ १ ॥ १२७ अश्थ क्लपुिरसुंदरीध्यान्मू-(शारदातिलके) सद्यस्समुद्यतसहस्रदिवाकरामांविद्याक्षसूत्रवरदाभयहस्तचिह्नाम् ॥ नेत्रोत्पलैंख्रिभिरलंकृतपप्रवक्रांत्वांहारभाररुचिरांत्रिपुरेभजति ॥ १ ॥ रक्तवर्णः ॥ १ ॥ १३८ अथ नित्यादेवीघ्यान्मू-(शारदातिलके) या नित्यांभजेबालशशांकचूडांपाशांकुशीकल्पलतांकपालमू ॥ हस्तै र्वहंतीमरुणांत्रिणेत्रामास्फालयंतींकरवछर्कीताम् ॥१॥ रकवर्ण: ॥१॥