पृष्ठम्:श्रीतत्वनिधि.pdf/74

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

সুনিলিখ্রিীঃ । (१९) ७८ अथ लघुश्यामलाध्यानमू-(श्यामलाक्ल्पे) • स्मरेत्थम्पुष्पिणींरुधिराबिन्दुराणांबरांगृहीतमधुषाविकांमदविघू र्णनेत्रांचलामू ॥ करस्फुरितक्छकाँविमलरींखताटंकिर्नींघनस्तनीरालसांगलितचूलिकांश्यामलाम् ॥ १ ॥ श्यामवर्णः ॥ १ ॥ ७९ अर्थ राजमातंगीध्यानमू-(तत्कल्ये) रत्नासनांश्पापगात्रशृण्वतोंशुकजल्पितम् ॥ अब्जन्यस्तैकचरणां चारुचंद्रावर्तसकामू ॥ १ ॥। वीणामालापर्यंतींचतिलकोद्रासिफाल कृपू॥ ौगंधिकत्रकालिकांचूठिकांकावाससम् ॥ २ ॥ हूिपैक्षू पितांचमातंगप्रणमाम्यहम् ॥ श्यामवर्णः ॥ १ ॥ ८० अथ घालाव्यानम्-(त्रिपुरसुंदरीकल्पे) जपाकुसुमांकाशफुट्टाप्रामुनास्थिता । अक्षक्षक्पुस्तकातीतिवरहस्तातुर्बालिका ॥ १ ॥ं रक्तवर्णः ।। १ ।। ८१ अथभुवनेश्वरीध्यानम्-(महालक्ष्मीरत्नकोशे } उष्यद्रास्वत्समाविजितनवजार्मिदुखंडावनद्धांज्योतिर्मालांत्रिणे त्रांविविधमणिलसत्कुंडलांपद्मसंस्थासू ॥ हरियैवेयकांचीमणिगणवलयै संयुक्तार्मिबराष्ट्यामायांपाशांकुशायामायक्रकरांताक्येद्रौवनेशीम् ॥ ॥ १ ॥ रक्वणैः ॥ १ ॥ ८२ अथमृतसंजीविनीध्यानम्-(रुद्रयामलेकुहूकल्पे) मृतसंजीविन्देर्बीशांतरूपांचबिभतीम् ॥ पाशाहींद्रांकुशगदाखड्रश्शू|लवराभयान्॥१॥रकामष्टभुजांर्वेदेफुल्लपद्मासन्नांशुताम्॥रक्तवर्णः॥ १॥ ८३अथ बगलदेवताध्यानमू-(तत्कल्पे) चतुर्भुजांत्रिनयनांकमलासनसंस्थिताम् ॥ त्रिशूलंपानपात्रंचगदां जिद्वांचविभतीम् ॥१॥। बिंबोटींकंबुकंठींचसमपीनपयोधरामू ॥ पीतांबरांमदाघूर्णीध्पयेद्ब्रह्मास्त्रदेवताम् ॥ २ ॥ पीतवर्णः ॥ १ ॥