पृष्ठम्:श्रीतत्वनिधि.pdf/73

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

{ १८ ) श्रीतत्त्वनिध म्यांपरसैन्यप्रांजिनीमू॥श्शंखचक्रगदामीतिरम्यहस्तांत्रिलोचनामू॥३॥ सर्वकामप्रदांद्देश्र्वीध्यायेनामप्राजिताम् ॥ नीलवर्णः ॥ १ ॥' ७३ अथ शचुविध्वंसिनीध्यानम्--( सुदर्शनसंहितायाम्) शत्रुविध्वंसिनीरौद्रात्रिशिरारक्कलोचना ॥ अधिज्वालारोद्रमुसीधी रदंट्रांत्रिलोचना ॥ १ ॥ दिगंबरारककेशीरक्तपाणिर्महोदरी ॥ एनै रविष्कतैर्घोरैश्शीधमुच्चाटयेद्विपः ॥ २ ॥ नीलवर्णः ॥ १ ॥ ७४ अथ स्वस्थावेशिनीध्यानमू-(अहिर्बुङ्मयसंहितायामू) रक्तागीशवबासिनीत्रिशिरसैरौद्रीमहाभैरवींधूम्राक्षीझयहारिणीघनशिखानीलालकालंकृतामू॥ ढकाश्लधरांमहाबलरिपुष्ध्वंसांकृशांगींमहीं भीमांगींत्रिजटांद्वानलमर्यींध्यायेत्पिनाकिंस्तुतामू॥१॥रक्तवर्ण: ॥१॥ ७५अथ दंडनाथावाराहीध्यानमू-(ललितोपाख्याने) दंडनाथातत्रदेवीशतस्तंभाढ्यमंडपे ॥ कार्तस्वरमयांतोजकर्णिकामध्यसंस्थितम् ॥ १ ॥ बिंदुत्रिकोणवृत्नाट्यंपङ्दलंबृत्युग्मकम् ॥ चक्रॅविराजतेतत्रततकांचनसझिा ॥ २ ॥ संध्यारुणलसचेलासर्वा भारणमंडिता ॥ शंखचक्राभयक्रान्हलंचमुसलंतथा ॥ ३ ॥ पाशांकुशैौचद्धतीचंद्ररेखावर्तसिनी !! वाराहक्क्रसंयुक्कादंडिनीतत्रवर्तते ॥४॥ कनकवर्णः ॥ १ ॥ ७६अथ स्वप्रवाराहीध्यानमू-(तत्कल्गे) मेघश्यामरुचिंमनोहरकुचनेत्रात्रयोद्रासितांकोलास्पांशशिशेखरामक्षिलसईट्रप्रमाशोभिनीम् ॥ बिभाणांस्वकरांबुजैरांसलतांचमपिपार्शसूर्णवाराहोमनुचिंतयेद्धपक्रारूढांशुभालंकृतिमू॥१॥ामेघश्यामवर्ण: १ ७७ अथशुष्ट्रवाराहीघ्यानम्-(वाराहीकल्पे) दुंड्रोज्ज्वलद्रराहात्यांरक्तवस्रोत्तरीपकाम ॥ श्लंकपालंपुसर्लनाहि स्तैस्तुविधतीम् ॥ १ ॥ इंदुरखालसन्मीलिंवाराहींतामहंभजे || नीलवर्णः ॥ १ ॥