पृष्ठम्:श्रीतत्वनिधि.pdf/75

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(२० ) श्रीतत्त्वन्नेधौ--- ८४ अथ प्राणशातिदेवताध्यानमू-(शारदातिलके) रक्तांोधिस्थपोतोछसदरुणसरोजाधिरूढाकराव्जैःपाशंकोदंडमिक्षू द्रमणिगुणमप्यंकुशंपंचबाणान् ॥ विभाणामुकपालंत्रिनयनलसितापीनवक्षेोरुहाढ्यादेवीवालार्कवर्णीभवितुसुखकरीमाणशक्ति:परानः ॥ १॥ रकवणः ॥ १ ॥ ८५अथ शुद्धविद्यादेवीध्यानम्-(सोमनाथवट्टीमंत्रशाखे) अक्षमालांपुस्तकंचदधानाथेतविग्रहा ॥ चिन्मुद्राऽतीतिहस्ताचशुद्वविद्यासदावतु ॥ १ ॥ श्वेतवर्णः ॥ १ ॥ ८६ अथ श्रीविद्यादेवीध्यानमू-(महालक्ष्मीरत्नकोशे) आधारेतरुणार्काँबॅबवदनेह्ययुग्रदंट्रांकुरेवीणावादअनंतभोगनेिलयेवीणदिगानप्रिये ॥ नानावर्णमयेनरास्थिलुलितेसुव्यक्तमालाधरेश्रीविद्ये त्वरितेमूहार्थमहितेश्रीशांकरित्वांनजे ॥ १ ॥ चित्रवर्णः ॥ १ ॥ ८७ अथ कामकलेश्वरीध्यानमू-(महालक्ष्मीरत्नकोशे) पंकजपाशेक्षुधनुःकिंशुक्रशाल्यम्रपंचबाणधरामू ॥ सतताभयक्रहस्तकलयेकामपिकलाधरामंबाम् ॥ १ ॥l रक्तवर्णः ॥ १ ॥ ८८ अथवनशंकरीध्यानमू-(पद्मपुराणे) कल्पांतानलकायकांतिसुागांश्लॅकपालंकारारंचापंचापिवरायोचपरिवंशंखंचचक्रगदामू ॥ बित्राणांशशिरुंडशॉमिकुटांरत्नांवरालंकृतांर्विदेतांवनशंकरींत्रिनयनांवागशविष्णुस्तुतासू ॥ १ ॥ा रक्तवर्ण: ॥१॥ ८९ अथ शाकंभरीघ्यानम्-(पद्मपुराणे) शूलेंपाशकपालचापकुलिशंबाणान्मृणिंखेट्र्करांखंचक्रगदाहिखङ्गमभपंखट्वांगदंडंधरामू ॥ या वर्षीभावशाद्धतान्सुनिगणाश्शकेनयारक्षतत्रैलोक्याजननींमहेशदयितांतांस्तौमिशार्करीम्॥ १॥रक्तवर्णः॥१॥ ९० अथ सुरादेवीध्यानमू-(तत्कल्पे ) मुरासुरेर्मथ्यमानक्षीरोदेसागरोत्तमे ॥ तत्रोत्पन्नांसुरदेिवकन्पकारूप