पृष्ठम्:श्रीतत्वनिधि.pdf/403

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अागमनिधिः । ( ३४९ ) ३९ अथ पुराणदेशयग्रन्थाःकाव्येतिहासकथनकल्पवृत्तादिनामनिः॥शैववैष्णवसारारंपैरतिाचेत्रकथान्वितैः॥ १॥पुराणाभिन्नान्यन्यानिकानिचित्संतिमामिनि ॥४॥ ४० तञकाव्येतिहासग्रन्थाः--- काव्यॆरामायणेप्रेोक्तमितिहासंतुतारतम् ॥ इतिहासोत्तमंतद्वदितिहाससमुच्चयम् ॥ १ ॥ हरिवंशस्तुकथितःसर्पार्थपरिबृंहितः ॥ शेपधार्म AN, YRA VON ह्वयश्चान्यःकांथतंलोकपावनः ॥ २ ॥ ५ ।। ४१ अथ पुराणवृत्ताःदशचैवपुरावृत्ताःसंतिज्ञानोपादकाः ॥ातेप्वादिमोहरिश्चन्द्रमाहात्म्यकथनक्रमः ॥ १ ॥ सावित्र्युपारत्यानमपिपृथुक्षूपचरित्रकम्॥चतुर्थस्तुनलेोंदंतस्ौदासेोदंतुएवच॥ २ ॥पट:कौशलबोदंतःमांधातुश्चरित्रकम् ॥ तुतोरुक्मांगदोदंतीदीप्यंतीदंतएवच ॥३॥ध्रुमारस्पमाहात्म्यंपुरावृत्तावबेोधिताः ॥ शिवधर्माह्वयंशास्रंविष्णुधर्माह्वयंतथा ॥ ४ ॥ तथोचतुः र्लक्ष (४००००० श्लो०) मानमेपांग्रथप्रमाणकम ॥ पुराणन्निान्येता निकीर्तितानिमनीपिभिः॥५॥१२॥ ४२ अथ कल्पग्रन्थू! कल्पास्तुसमुविज्ञेयाःपृथक्सप्तसहस्रकाः ॥वैद्याधरस्तुप्रथमोनानाचि| त्रकथाश्रयः ॥ १ )। द्वितीयोज्ञानवातिष्ठस्तृतीयोप्तरसाह्वयः ॥ | यायातस्तुचतुर्थस्यात्पंचमोमोहनाद्वयः ॥२॥धर्माधर्माद्वयप्पष्टीयोनि| कल्पस्तुसक्षमः । एतेसवर्थदातणांश्रवणापापहारिणः ॥ ३ ॥७॥ प्रकारान्तरमू(अन्यत्र)-प्रथमश्रण्डिकाकल्पप्पाढाकल्पस्ततः परम् ॥ तृतीयप्षोडशीकल्पः कल्पः पञ्चाक्षरानििधः ॥ १ ॥ श्रीमदष्ट्राक्षरीकल्पः दुर्गाकल्पस्तथैवच ॥ रामतारकक्ल्पश्लिनी कल्पएवच ॥ २॥ ततःप्रत्यंगिराकल्पःइन्द्राक्षकल्पएवच, । ततोधूमावतीकल्पश्शनलाकल्पएवच ॥३॥ स्वनबाराहिकाकल्पस्तृचकल्पस्त