पृष्ठम्:श्रीतत्वनिधि.pdf/404

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( ३९o ) श्रोतत्वनिधौ थेवच॥लक्ष्मीनृसिंहकल्पश्वकुहूकल्पस्ततःपरम् ॥४॥ अनन्तकल्पत्रिपुरमुन्दरीकल्पएवच ॥ अश्वत्थकल्पःतुलजाभवानीकल्पएवच ॥ ५ ॥ |शुद्धबाराहिकाकल्पआमुरीकल्पएवच ॥ तथैवबगलाष्कल्पःकल्याोबटु{ कौरवः ॥ ६ ॥। दशपापहराकल्पस्स्वर्णाकर्षणभैरवः ॥ राजमातङ्गि-; ककल्पःकल्पेीत्रह्मास्रनामकः ॥ ७ ॥ कल्पेोलघुश्यामलायाःकल्पश्रे। वाश्वलायनः ॥ दत्तात्रेयाधिःकल्पःकार्तवीर्याधिःपरम् ॥ < ॥ | चन्दिरापरमेश्वर्या:कल्येोहनुमतःपरः ॥ ऍतेकल्यावेद्मूर्तिसंख्याका:प- रिकीर्तिताः ॥ ९• ॥ ३४ ।। ३ अथ स्मृतयःविष्णु:पराशरोदक्षःसंक्तींच्यासहरिती ॥ शाततपोवसिष्ठश्यमापस्तंबगौतमाः ॥ १ ॥देवलश्चैवशंखश्चरद्वाजोशनास्रयः ॥ शौनकोयाज्ञवल्क्यश्चेत्यष्टादशमुनीश्वराः ॥ २ ॥ ऎतःप्रवर्तितालोकेस्मृितयोष्टादशोत्तमाः ॥ १८ ॥ ४४ अर्थोपस्मृतयःउपस्मृतिप्रघत्कारंऋपयेोष्टादशस्मृताः ॥ जावलिर्नाचिकेतश्धस्कंदलोकाक्षिकश्यपाः ॥ १ ॥ सनत्कुमारोलिखित:शंतनुर्जनकस्तथा ॥ व्याधःकात्यायनोबक्षुःञ्जातूकर्णःकपिर्नालः ॥ २ ॥ बोधायनःकणाद्! श्थविश्वामित्रोमहातपाः॥ मुमंतुरेतेमुनयस्तथोपस्मृतिकारिणः ॥ ३॥ १८।। ४९ अथविस्मृतिस्थविपश्यविभागः per r~ ar अाचारोव्यवहारश्चतथाकालविनिर्णयः ॥ प्रायश्चिन्नक्रमः।श्रार्द्धपंचस्मृतिपुयोजिताः ॥ १ ॥ ' । । ४६ अथपुराणस्थावपयावभागःसक्षप्रतिसर्गश्चर्यशेमन्वंतराणिच ॥ देशानुचरितवैक्राणवृकी त्र्यते II , 11 ത്ത~ |