पृष्ठम्:श्रीतत्वनिधि.pdf/402

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( ३४८ ) श्रोतत्त्वनिधौ-- थपरिह्नहितम् ॥ १ ॥। वैशेषिकाप्रमाणाख्यशाबूंयुक्तिविगुंफितम् ॥ मीमांसाशास्रतोधर्मशास्त्रंकर्मक्रियाह्वयम् ॥ २ ॥। अध्यात्मशास्त्रंवेदांतशास्राच्छोकैकक्षेपजम् ॥ योगशास्राक्तत्वशास्रमात्मज्ञानप्रदर्शनम् ॥ ३ ॥ सांख्यशास्रान्मोक्षशास्त्रंसर्वदुःखहरंनृणाम् ॥ संगृहातानिमुनिभिरुपशास्त्रणियानिच ॥ ४ ॥ ६ ।। ३४ अर्थागशास्रोपशास्नेपूत्तमशास्त्रम्एषांशुखोपशास्राणामंगशास्रमनुत्तमम् ॥ शब्दशाखंमहाभाप्यंमूत्रव्याकरणान्वतम् ॥ १ ॥ १ ।। ३९ अथ शाखगताभागविशेपा:- सूर्त्राप्यंचार्तिकंचत्रयंशास्रेपुवर्ण्यते ।॥३॥ ३६ अर्थ व्याख्यानलक्षणमूपदच्छेद:पदाथोंतिविग्रहोवाक्ययोजना॥ आक्षपोस्यसमाधानव्यास्व्यानंपद्विधंमतम् ॥ १ ॥ ६ ।। - ३७अथ मुहापुराणानामनि- , DDDDDDDDDDDDDDDDDDD S DDDDDDDDDDDDDS सप्तमम् ॥ १ ॥ आंग्रेयंचविप्यंचब्रह्मकैवर्तकंतथा ॥ लेंग्यंघाराहकंस्कांदंबामनकर्ममेवच ॥ २ ॥ मात्स्यंचगारुडंचेवबह्मांडेंचततःपरम् ॥ अष्टादशप्रभदानिव्यसनोक्तानिझामिनि॥ ३ ॥१८॥ ३८ अर्थोपपुराणनामानितथैवापपुराणनितावंत्यवमहांतिच॥चातुर्लक्ष ४००००० प्रमाणे नचक्रपाराशरोमुनिः॥३॥आयंमनत्कुमारोक्तंनारारींद्वितीयकमू॥स्कां दंचशिवधर्माख्यंद्रौर्वाख्यंनारदयकम ॥ २ ॥ कालिंगामानांचैवशकुंत्र झांड्रेमवच ॥ वारुणंकालिकाख्यंचमाहेश्वरसमीरितम् ॥ ३ ॥ सांबंसैर्र्चमारीर्चपाराशर्यन्भार्गवम् । एतान्युपपुराणानिवेदव्यासोदितानिहि ॥ ४ ॥ १८ ॥