पृष्ठम्:श्रीतत्वनिधि.pdf/401

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अगम्भनिधिः । ( ३४७ ) । २८ अथ वेदानासुपाङ्गानिपदंप्रतिपदंछदोज्ञार्नस्वरसमुद्रवः ॥ न्यायस्तष्ट्रह्ममीमांसेक्युपांगान्युदितानपट्ट् ॥ १ ॥ ६ ॥ | २९ अथु वेदानांपत्न्यःऋगादीनामिमाःपत्न्यस्सामिधनीस्रुगाह्वया ॥ जुहूःसमित्समा ख्याताश्चतुणविधिनिर्मिताः ॥ १ ॥ ४ ॥ ३० अथ द्वार्विशदुपनिपनामानेितथानैवेोपनिपदीद्वत्रिंशत्परिकीर्तिताः ॥ ईशावास्यंचकनाख्यंकठवल्ल्यधिंतथा ॥ १ ॥मुंडकं'चैवमाण्डूक्यंछांदोग्यंतैत्तिरीयकम् ॥ प्रक्षाख्यंबृहदारण्यमैतरेयंतथैवच ॥ २ ॥ गर्भाख्यंचैवकैवल्यंश्वेताश्वतरमेवच ॥ कालाग्निरुद्रंह्रूंसंचनारायणमतःपरम् ॥ ३ ॥ शारीरंनादबिंद्वाख्यंमंत्रंचामृतबिंदुकम् ॥ ऋझाव्यंचैवजाबालमृथर्वशिरआह्वयम् ॥ ४ ॥ बृहज्जाबालकंचैवमुबालकमतःपरम् ॥ मैवयंपरहंसंचक्षुरिकानामकंनथा ॥ ५ ॥ कौषीतकंतापनीयमरुणीनामकंतथा॥ मैत्रायणीपंचाथवंशिखासंज्ञमनुक्रमातू ॥ ६ ॥ एतान्युनिष्पच्छब्दवाच्यानिमुमहांतिच ॥ तिष्ठन्तिब्रह्मनिष्कटेतस्मादुपनिषत्स्मृता ॥ ७ ॥ मोक्षैकहेतुभूतानिनृणांश्रवणमात्रतः ॥३२ ॥ ३१ अथवेदगताभेदविशेपा:- विधिमन्त्रार्थवादाश्चर्वेदेषुगदितास्रयः ॥ ३ ॥ ३२ अथशाम्राणि' a आर्यशास्त्रपुतर्कास्पंवैशेपिकमतःपरम् ॥ मीमांसाशास्रमपरंतुर्यवेदां| तनामुकम ॥ १॥फ्रेंचमुंयोगशात्रंतुष्पदंसांन्याद्वपंतथा ॥ पडे|तार्निहिशाखाणिजगदेनैतिपस्यते ॥ २ ॥६॥ | ३३ अथापशास्त्राण- . । ऐतेभ्यउपशान्त्राणिजज्ञिरेपङ्नुक्रमात् ॥ तर्कशास्रान्नीतिशास्रंनाना