पृष्ठम्:श्रीतत्वनिधि.pdf/381

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वन्निधः । ( ३२७} चत्र्रर्णसूक्ष्म्रुमुकंटकम् ॥ अरुंयमलंवक्रमटवेतान्क्क्र्जियेत् ॥ १ ॥ अभिन्नंनिकपेहैममनन्यधृतमारुणम् ॥ नव्यंपरंपराप्राप्तंधार्यैरुद्राक्षमुत्तमम् ॥ २ ॥| कुलीनमकुलीर्नवाणूनििरुद्राक्षधारिणम् ॥ दृष्ट्रो अतासनेस्थित्यारौरर्वनरकंब्रजेत् ॥ ३ ॥ 3 f ३४ अथ जपादैरुद्राक्षभालाञ्जावश्यकःअंगुल्याजपएकःस्याद्रेसयाष्ट्रगुणोभवेत् ॥ जपस्तुशंखमणिनाशतमष्टोत्तरंभवेत्॥ १॥ जपस्तुपुत्रजीवेनiवेदेवशतत्रयम् ॥ qद्माक्षेणसहस्रं स्पास्फिटिकेनायुतत्रयमू ॥ २ ॥ कोटिकोटि:कुशग्रंथ्यारुद्राक्षेणांतव र्जितः । अतस्सर्वश्यलेनरुद्राक्षैस्सर्वदाजयेत् ॥ ३ ॥ ३८९ अथ पुरुपपदार्थः पुरुपःपरमोरुद्रोद्देवदेवोत्तमोत्तमः ॥ पुरुषोवैरुद्रइतिश्रुतिरेषायतीमता ॥ १॥ सर्वान्तरशिरोयीवस्सर्वभूतगुहाशयः ॥ सर्वव्यापीचगवा{! न्तस्मात्सर्वेगतःशिवः ॥ २ ॥| महान्मञ्जुर्वैपुरुपस्सत्त्वस्यैवभवर्तकः ॥ सुनिर्मलमिदंशांतमोशानज्योतिरव्ययम् ॥ ३ ॥ महशद्देोधनाक्ष्न्पन्नातिसर्रथंदू।छू ॥ मनहाकर्मणा वाचाशिर्वेयोभजनेसदा ॥ ४ ॥ तंतारयतिगैरीशोधोरसंसारसागरात् । मुक्तिमुक्ावर्षकीयंशिवमंत्रः श्रुतिश्रुतः ॥ ५ ॥ गोपनयोपिमोक्षार्थवेदतैःप्रकटीश्छितः ॥ मोक्षार्थी तुशिघादन्यंयपूजयितुमिच्छति ॥ ६ ॥ सूउन्मत्तईतिज्ञेयवेदभा गद्वहिष्कृतः ॥ १ ॥ بر ३६ अथ शिवस्यप्राञ्शुस्त्यम्-{ स्कान्दै) तुदेव्रुकुलमुत्ळुपेंधन्युद्ध्रत्यपिमन्महे ! पग्रिन्कुलेसमुत्पन्नुशियपू. जाषरोावेत.॥१॥शंकरोविष्णुतासासंतुष्टीविष्णयेमुद्रा ॥ दर्दीवैकुंठमभलभतेदेवेोत्तमःशिवः. ॥ २ ॥ं वेदास्सर्वेमहदेवंस्तुवंतिविविधंमुदा॥तश्न्यंनस्तुर्वेत्येयमृतेोद्देवोत्तमःशिवः॥ ३॥ शिवान्नारुत्यधिकॊदेवत्सत्यंत