पृष्ठम्:श्रीतत्वनिधि.pdf/380

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(३२६) श्रीतत्त्वनिधौ-- दुष्ट्रचित्रादुराचारादुष्जाअभिमानवाः |ll २ ॥|-|| ( शिवभक्तिमुधार्णद्वे) धृतरुझुक्षकर्णीपस्क्रूपच्छ्ते ॥ त्रिस्सप्तकुलमुद्धृत्यरुद्लांक्सगच्छति ॥ १ ॥। शुचिर्बोप्युशुचिर्चापित्यक्क्ष्पस्यचीक्षकुः ॥ म्लेंच्छीवाष्प्यथचेंडालेीयुक्तोवासर्वपातकैः ॥ २ ॥ रुद्राक्षधारणदेवसरुद्रोनात्रसंशयः ॥ खादन्मांसंपिबन्मद्यंसंगच्छन्नंत्यजामपि ॥ ३ ॥ पातकेयेोविमुच्येतरुद्राक्षेशिरसाधृते ॥ सर्वयज्ञतपोदनैर्वेदायसैश्र्चयत्फलम् ॥ ४ ॥ तत्फलंलभतेसयोरुद्राक्षस्यतुथारणाद ॥ शिरसाधारणेकोटिः कर्णयेद्देशकोटयः ॥ ५ ॥ शतकोटिर्गलध्रुतैौमूर्ध्नकोटिसहस्रकम् ॥ अयुतंचोपवीतेतुलक्षकोटिर्भुजेर्धृते ॥ ६ ॥ अमेर्यमणिबैधेतुरुद्राक्षामोक्षसाधकाः । रुद्राक्षधारणाच्छ्रेष्ठनर्केिचिदिहावद्यते ॥ ७ ॥ अमंत्रधारणस्यैवगुणाएतेप्रकीर्तिताः ॥ यःपुनर्मित्रसंयुक्तंधारयेद्भक्तितोनरः ॥८॥ गुणानांतस्यमाहात्म्यंकथितुंनैवशक्यते ॥-॥ (औतसिद्धांते)-लक्षेतद्दर्शनात्पुण्यंकोटिस्तत्स्पर्शनाद्रवेतू ॥ शतकोटिगुणंपुण्यंधारणाछाँतेनरः ॥ १ ॥ लक्षकोटिसहस्राणिलक्षकॉटिश्रातानिच ॥ जपाञ्चलभतेपुण्यंनात्रकार्याविचारणा ॥ २ ॥ शिवभक्तायशांतायद्याढुद्राक्षमुक्तमभू ॥ तस्पपुण्यफलस्यांतंनचाहंक्कुमुत्सद्दे ॥ ३ ॥ पशवोपिहिरुद्राक्षधारणाद्यांतिरुद्रताम् ॥ किमुयेधारयंतिस्मिनरारुद्राक्षमालिकाः ॥ ४ ॥ उच्छिष्टोवाविकर्मस्थोयुक्तवासर्वपातकैः ॥ मुच्यतेसर्वपापेन्योरुद्राक्षस्यचधारणातू ॥ ५ ॥ जपध्यानविहीनोपिरुद्राक्षान्यदिधारयेत् ॥ सर्वपापविनिर्मुक्तस्सयातिपरमांगतिम् ॥ ॥ ६ ॥ भस्मरुद्राक्षधारीयःसदेहांतेशिवंब्रजेत ॥ अतिज्ञेोवानभिज्ञोवारुद्राक्षस्यतुधारणात् ॥ ७ ॥ शिवलेोकंपयेतृकीटफोर्दोबिा t ३३ अथ धारणेयोग्यायोग्यरुद्राक्षा-(सिद्धान्तशेखरार्दो) अच्छिर्द्रकनकप्रस्व्यमनन्यधृतमुत्तमम् ॥ *रुद्राक्षंधारयंत्माज्ञांश्चपूजापरायणः ॥ १ ॥-॥ (तत्रैव सिद्धांतशेखरे )-क्रिमिदष्टंविभिन्नं