पृष्ठम्:श्रीतत्वनिधि.pdf/382

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( ३२८ ) श्रीतत्वनिधौ त्यंनसंशयः ॥ सत्यंसत्यंपुनस्मत्यमुद्भुत्यक्षुजमुच्यते ॥४॥ पाथेयंपरलोकस्यमोक्षोपायमनामयम् ॥ पुण्यसंघैकनिलयंशिवइत्यक्षरद्वयम् ॥५॥ विघूर्त्रािशयोयत्रयंत्रबिल्ववनान्यपि ॥ यत्रशैवाःशिवपरास्तत्रसन्नि हतःशवः ॥ ६ ॥ .. ३७ अथ विल्वमाहात्म्यम्-(शिवरहस्ये ) दुर्लशिंकलिंगंदुर्लक्षबिल्वमंजरी ॥ दुर्लाशांभवीविद्याशिवेक्षत्तेिश्चदुर्ला ॥ १ ॥ विल्वपत्रैर्महादेवंयोग्यर्चयातिनित्यशः॥ कालमृत्युर्नचायातिकिमुतान्येषमृत्यवः ॥ २ ॥ ३८ अथ पूजायोग्यवेिल्वपत्राणि-(शिवरहस्ये) नित्यमर्दैरनौद्रैर्वाबिल्वपत्रैःसदाशिवम् ॥ पूजयस्वमहादेवंतस्मा न्मप्रमदोऽवम् ॥ १ ॥ बिल्वपत्राणिशुद्धानिस्वतःपर्युपितान्यपि ॥ शंकरार्चनयोग्यानिमवंतीतिहिनःश्रुतम् ॥ २॥ मैौवर्णबिल्वपत्रंवारत्नजं राजततथा । ३९ अथ शिवपूजायांविल्वपत्राण्यवश्यकानि-(शिवरहस्ये) नहिपर्युषितंतस्माच्छुद्धमेवत्वयंयतः ॥ अर्पितान्यपिबिल्वानिप्र क्षाल्यचपुनःपुनः ॥ १ ॥ शंकरायार्पणीयानिननवानिपदिकचित् ॥ शुष्कंखंडितमार्दैवाबिल्वपर्वशिवप्रियम् ॥ २ ॥ चूर्णीकृतान्यपिप्राज्ञाबिल्वपत्राणिवैदिकाः ।।' संपाद्ययूजयंतीशश्नवालाविचक्षणः ॥ ३ ॥' अनाघातंबिल्वपत्रंयादृशप्तादृशंशिवें ॥ विनेिक्षिप्यमहापापैर्मुच्यतेनात्रसंशयः ॥ ४ ॥ बिल्वपत्रार्चनात्प्रीतोयथाभवतिशंकरः ॥ तथानान्येनसुप्रीतीविष्षतिनसंशयः ॥ ५ ॥ बिल्वपवार्चने नैवसांगंशंकरपूजनम् ॥ बिल्वपत्रंविनापूजानसांगापार्वतीपतेः ॥ ॥ ६ ॥ धृपदीपोपचाराणामावेपिमहाशितुः ॥ घस्रादिान्तोप्येतद्रवत्येवहिपुण्यद्मू ॥ ७ ॥ सर्वार्थबिल्वपत्राणिभविष्प्यंतिनसंशयः ॥