पृष्ठम्:श्रीतत्वनिधि.pdf/366

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( રૂo૬ ) { श्रीतस्वनिधौ %a *a, त्यागराजो(वे'दे)वेदपूरीश्वरः ॥५॥(भीमारींमे)तुीमेशो (मंथने) कालिकेश्वरः ॥ ( मधुरींयां ) चोक्तानाथो ( मर्निसे ) माधवेश्वरः ॥६॥ (श्रीवांछंके) चंपकेशः (पंचवॅट्यां) वटेश्वरः ॥ (गर्जीरैण्ये) तुर्वेयेशः (तीथेंद्री) तीर्थकेश्वरः ॥ ७ ॥ (कुंघोणे) तुकुंभेशी (लेप्रॅक्ष्यां) पापनाशनः ॥ (कर्वेपुर्य) तुकणेवशेी (मॅध्ये) मध्यार्जुनेश्वरः ॥ ८ ॥ ( हरिर्हरैपुरे) श्रीशंकरनारायणेश्वरः ॥ (विरिंचिपुंरेि) मार्गेशः (पंचनैर्यां) गिरीश्वरः ॥ ९ ॥ (पंपँपुर्यों) विरुपाक्षः (सीमैंौद्री ) मट्टिकार्जुनः ॥ (विमर्केटे) त्वगस्त्येशः (मुँचह्मण्ये)-ऽहिपेश्वरः ॥ १०॥महाबलेश्वरस्साक्षान् (महार्वलशिलोचये)॥ रविणापूजितो (दक्षिणॉर्ते)-कैश्वरस्वयम् ॥ ११ ॥ (वेदॉण्ये) महापुण्येवेदारण्येश्वरानििधः ॥ मूर्तिंत्रयात्मकः ( सोर्मेपुर्या) सोमेश्वराभिधः ॥ १२ ॥ ( अर्वर्त्वां ) रामलिंगेशः ( कश्मीरे ) विजयेश्वरः ॥ ( महानंदपुं'रे ) साक्षान्महार्नदिपुरेश्वरः ॥ १ ३ ॥ ( कोटितीर्थे ) तुकोहोशी (चैद्धे) वृद्धाचलेश्वरः ॥ महापुण्येतत्र (कॅद्रिरौ) गंगा धरेश्वरः ॥ १४ ॥ (चामरजैरन्यनगरे ) चामराजेश्वरस्स्वयम् ॥ नंदीश्वरो (नंदि'गिरी) चंडेशी (बधिरैचले.) ॥ १५ ॥ नंजुडेशी (मैंरपुरे) (शर्तश्रृंगे)-धिपेश्वरः ॥ (घनानंदचले) सोमे (नैरे) विमलेश्वरः ॥१६ ॥ (नोडर्नाथपुरे) साक्षात्रीडानाथेश्वरस्स्वयम् ॥ (एफेंते ) रामलिंगेशः (श्रीोंगे) कुंडलीश्वरः ॥ १७ ॥ (श्रीकर्नयायां ) त्रिर्नगीशः (उर्तैर्सगे ) राघवेश्वरः ॥ ( मर्त्यतीर्थे ) तुतीर्थेशः (क्रॅिटे) तृांढवेश्वरः ॥ १८ ॥ (श्रृंख्यपुरे) मार्गसहायेशीवरप्रैः (गंडैकेयां )शिवनामस्तु ( श्रीपैतौ ) श्रीपतीश्वरः ॥ १९ ॥ ( धर्भधा) धर्मलिंग (कर्नर्यकुब्जे) कलाधरः ॥ (वाणिर्मने) विरिंचेशी (नेले) नकुलेश्वरः ॥ २० ॥ मार्कंडेयो (जर्राष्थे) स्वयंतू |(नर्भीतटे)॥ (६र्भस्थळे) मंजुनाथेोव्यासेश्स्तु (विस्के)॥२१॥