पृष्ठम्:श्रीतत्वनिधि.pdf/367

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

शैवनिधिः । * (३०७) passa *ܢܡܘܶ (स्वर्णवत्यां) कलिंगेशी (नि'भैले) पूत्रगेश्वरः ॥(पुंधेंरीके) जैमिनीशी-(ऽपोधैर्या) मधुरेश्वरः ॥ २२ ॥ (सिड्रेक्ट्यां)तुसिद्देशः (श्रीमैं) त्रिपुरांतकः ॥ (मणिकुंडॅलैंतीथें) तुमणिमुक्तानदीश्वरः ॥ ॥ २३ ॥ (वटाँट्रॅव्यां) रुक्तिवासाः (त्रिवेयैां) संगमेश्वरः ॥ ( स्र्तनिता )-ऽऽस्येतुमछेशः (इंद्रैकीले)-ऽर्जुनेश्वरः॥ २४॥(शेषेंद्री) कपिलेशस्तु (र्युपे ) पुष्पगिरीश्वरः ॥ भुवनेशः ( चिंर्त्रिकूटे ) (तूजि*र्यां) कालिकेश्वरः ॥ २५ ॥ (ज्वालामुख्यां) शूलर्टको (मंगैंयां) संगमेश्वरः ॥ बृहतीशः ( तंजैपुर्यां ) रामेशो ( वह्निपुंष्करे ) ॥२६॥ (लंकेंद्वीपे) तुमत्स्पेशः कूर्मेशो (गंधर्मेदने) ॥ (विंध्येंचले) वराहेशोनृसिंहस्स्याद्(अहोर्धेले) ॥ २७ ॥ (कुरुंक्षेत्रे) वामनेशस्ततः ( कपिलैंतीर्थके )॥। तथापरशुरामेशः (सेतौ ) रामेश्वरानििधः॥ ॥ २८॥ (सेंकेिते) बलरामेशीबौद्धेशी (वारॅणावते)॥ (तर्हेवेक्षेत्रे) atta चकल्कीशःकृष्णेशस्त्यानू (महेन्द्वंके) ॥ २९ ॥ १००॥ ३ अथ पृथ्व्यादिपञ्चभूततंवादिलिङ्गानि-(तत्रैश्च ) एकांबरेश्वरः पृथ्वीलिंगं (कश्चैीपुरे) शिवः ॥ जलर्लिङ्गं ( जंर्बुनाथे) तिरुवाननदीपतिः ॥ १ ॥ अरुणाचलेश्वरस्तेजोलिंगंतदू(अरुणेचले) ॥ (कालहस्तिगिरी) वायुर्लिगंनागभिपूजितम् ॥ २ ॥ (चिदर्यरे) व्योमलिंगसददेवैर्निपेवितम् ॥ (छायावने) महापुण्येतन च्छायावनेश्वरः ॥ ३ ॥ (हिरण्यगैर्नक्षेत्रे ) तुमहदेवेश्वरस्स्वयम् ॥ क्षेत्रे-(ह्याम्रातर्का)-क्षिस्ये सूक्ष्मेश्वरइतिस्थितः ॥ ४ ॥ पृथ्व्यादिपंचतत्वानांलिंगानिस्मरतांनृणामू॥ मुक्तिःकरस्थानिनावकार्यावेिचारणा ॥ ५ ॥ घयोदशोत्तरशतस्थाननिपरमेशितुः ॥ प्रातःकालेतुपूजांतेस्मर्तव्यनिमनींपैोिः ॥ ६ ॥ पुण्यकर्माणिसर्वाणितैःछ्तानीहुजन्मनि ॥तेपांफलप्रवचनेशकःशेफेमिनकाचेतू ॥७॥८॥ ११३॥