पृष्ठम्:श्रीतत्वनिधि.pdf/365

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीः । 3থ श्रीतत्त्वनिधौ सप्तमशशैवनिधिः । جمیعتسجیلنج تنترچھینچ جس سے अथ त्रयोदशोत्तरशक्तस्वयंव्यतिदिव्यशेवस्थलानि(ललितागमेज्ञानषादेशिवलिंगप्रादुर्तावटले) १ अथ भूमेरन्यवस्वयंव्यतदिव्यशिवस्थलानिप्पश्वतत्वलिङ्गस्थलसहितनित्रपेोदशोत्तरशतेक्षेत्रंशैवमनूच्यते ॥ (कैर्लोसार्द्रौ ) परशिवः (सूर्यबिंबे) सदाशिव: ॥ १ ॥ नारायणेशो (वैकुंठे) (पार्तले) g sa sa sa हाटकेश्वरः ॥ (सूर्यज्योतिपि ) सिद्धेशः पंचामुत्रवसंतिहि ॥२॥५॥ २ अष्थ भारतखण्डस्थाधोत्तरशतदिव्यशिवस्थलानि(ललितागमेज्ञान० ) अष्टोत्तरशतंतूर्मौस्थितंक्षेत्रंचदाम्यहम् ॥ (कैवल्पशैले ) श्रीकंठः केदारो (हिमर्चत्य)-पि ॥ १ ॥ (काशीपुप) विधनाथः (श्रीशैले) मडिकार्जुनः ॥ (प्रपैगे) नीलकंठेशी (गपैापां) रुद्रनामकः ॥ २ ॥ नीलकंठेश्वरस्साक्षाद (कार्लजरंपुरे) शिव: ॥ (द्राक्षरामे) तुममेशो (मॉर्मुरे) चांबिकेश्वरः ॥ ३ ॥ (बांगावर्त) देवलिंगं (प्रांसे) शशिभूपुणः ॥ वृपध्वजानििध*श्रीमाञ्छ्-(छेर्नैर्हस्तिपुरे)-श्वरः ॥४॥ गोकर्णेशस्तु (कँणें) सोमेशः (सॉर्मनाथके)॥ (श्रीरुंपा)-ये २१