पृष्ठम्:श्रीतत्वनिधि.pdf/314

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

W^, wr अहtनांधंः । ( २५१ ) वस्रोमहोदरः ॥ १ ॥ तुलाहस्तद्वर्योपेतःपूजनीयस्सुखातपे ॥ सएव-- कुतुपी-नामविज्ञातव्योमनीपितिः ॥२॥ पितॄणांसुप्रियथैवपिंडहस्तोथवाप्ययम् ॥ पीतवर्णः ॥ ८ ॥ ४७२ अथ दिवारौहिणेयमुहूर्तस्य स्वरूपम्नवमोरौहिणेयाख्यो ( णास्त्यस्तु)मुहूर्तःकथ्यतेधुना ॥ शुनवर्णेविशालाक्षेोनीलवद्धमकुंडलः ॥ १ ॥ दक्षिणेपंकजंपाणेोवामेमोदकमेवच ॥ दधानश्शुभसंपत्पैविजयारोग्यसिद्धये ॥ २ ॥शुधवर्णः ॥९॥ ४७३ अथ दिवागदाधरमुहूर्तस्य स्वरूपम्अधुनाकथ्यतेवत्सदशमस्तुगदाधरः ॥ गौरवर्णरुणश्चेतवसनश्चेतकुंडलः ॥ १ ॥ं दक्षिणेतुकरेशंखंवमेपंकजमादधत्॥गैौरवर्णः ॥ १०॥ ४७४ अथ दिवाविजयमुहूर्तस्य स्वरूपम्एकादशोधुनाज्ञेयोमुहूर्त्तविजयाभिधः ॥ हेमवर्णोद्वृहत्कालःऴ्ष्ण-- श्चेतारुणांशुकः ॥ १ ॥ अक्षसूत्रंकरेदक्षेवमेचैवकर्मङछुम् ॥ दधत्प्रज्ञासुखाप्त्यर्थपूजनीयोविपश्चिताम् ॥ २ ॥हेमवर्णः ॥ ११ ॥ ४७९अथु दिवनैर्कत्यमुहूर्तस्यू स्वरूपम्नैर्कल्पाल्पोधुनाज्ञेपेोद्वादशस्तुमुहूर्तकः ॥ नीलवर्णीजटामौलिपीतवस्त्रीमहाबलः॥१॥दक्षिणेतुकरेचक्रवामेचाक्षयमादधक्॥नीलवर्ण: १२ ४७६ अथ दिवाशितमखमुहूर्तस्य स्वरूपम्-- त्रयोदशोभवेदत्ररतःशतमखाभिधः॥|रक्तवस्रोमहोरस्करत्नहेमसुकुंङलः ॥ १ ॥ शोणपंकजदक्षस्तुवमेकुंडीसमन्वितः ॥रक्तवर्णः॥१३॥ ४७७ अथ दिवातरुणमुहूर्तस्य स्वरूपम्मुहूर्तःकथ्यतेचात्रतरुणाख्यश्चतुर्दशः ॥ मुक्ताफलनिभथैवमुक्ताहारविभूषितः ॥ १॥धनुर्बाणधरश्चैवजानीयाञ्चसुखाप्तये॥श्वेतवर्णः॥१४॥ ४७८अथ दिवासुभगमुहूर्तस्य स्वरूपम्अथर्पंचदशेोज्ञेपःसुभगस्तुहरिप्रियः ॥ नीलचेतारुणप्रतिवसनोनी