पृष्ठम्:श्रीतत्वनिधि.pdf/313

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(२५० ) श्रीतत्त्वन्नेिधौ ४६९अथुदिबाश्वेतुमुहूर्तत्त्य स्वरूपम्श्वेताभिधीद्वितीयस्तुश्वेतवर्णेमहोदरः ॥_चॆतशोणांभवस्रोयंश्वेतमुतविषूष्णुः ॥ १ ॥ दक्षिणेपंकजंशुमंवामेत्रैवकमंडलुम् ॥ दधानोभूतयेपूज्योयोगवृद्धयैसुखायच ॥ २ ॥ शुधवर्णः ॥ २ ॥ सः ४६६अथ दिवाज्यमुहूर्तस्य स्वरूपॄम्तृतीपोत्रज्यास्पस्तुकृष्णशुओमूहातनुः ॥ दक्षिणेपंकजंतीलंबामेसर्पमहाफणम् ॥ १ ॥ विभद्विजयभोगायपूजनीयोजनाधिप ॥ नीलमेघवर्गः ॥ ३ ॥ ४६७ अथ दिवाआर्यभट्टमुहूर्तस्य स्वरूपम्तुरीयश्चार्याट्टास्त्योनीलशुनीमहाबलः ॥। दक्षिणेपुस्तकंहस्तेवामेचैवत्रिशूलकम् ॥ १ ॥ दधानःश्रेयसेद्भूत्यैविजयायसुखायच ॥ नीलमेघवर्णः ॥ ४ ॥ ४६८ अथ दिवासावञमुहूर्तस्य स्वरूपम्अधुनैवंचसावित्रःपंचमःकथ्यतेमया ॥ श्रेष्तक्स्रोमेचकामीमहासत्वसमन्वितः ॥ १ ॥ पुस्तकंद्रक्षिणेहांतेवामेंकुंभंतुनिर्बणम् ॥ दृष्धद्रोगविनाशायपूजनीयोह्यहार्नशम् ॥ २ ॥ छप्णघर्णः ॥ ५ ॥ ४६९ अथ दिवाविराजमुहूर्तस्य स्वरूपम्विराजश्रात्रांपैषष्ट्रश्यामवर्णीजटाधरः ॥ दक्षिणेतुकरेदंडंवामेचेवाभयंकरे॥ १॥बिद्विलायसैौख्यायपूजनीयोतिाक्तितः॥श्यामवर्णः १६ ४७० अथ दिवागंधर्वमुहूर्त्तस्य स्वरूपम्समश्थावगंधर्वस्ताम्रवर्ण:छशोजठी ॥ दक्षिणेपट्टर्कींपाणेौवामेशकिंचकारयेत् ॥ १ ॥ सौख्यवृद्धयैपशोवृद्धयैषूजनीयोतिर्ध्नातितः । रक्तवर्णः ॥ १ ॥ ७ ॥ ४७१ अथ दिवाश्रुभिजिन्मुहूर्तस्य स्वरूपम्अधुनाचाभिजिन्नामकथ्यतेह्यष्टमःशुक्तः ॥ पीतवर्णेतिहस्वस्तुताम्र