पृष्ठम्:श्रीतत्वनिधि.pdf/315

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( २५२ ) • श्रीतस्वान्निधौ लकुंडलः॥ १॥दक्षिणेतुध्वजोज्ञेयोवामेषात्रंसुधायुतम्॥नीलवर्णः॥ १५ _ళి अश्या रात्रिमुहूर्तानांस्वरूपाणि(छसिंहभासदेवाक्यै:-शैवागमे-मयूखे-पावरात्रे-कारणागमेचश्लो० ) ४८° तबाबौराोंअतिरौद्रमुहूर्तस्य स्वुरूपमूअतिरोद्भःप्रथमः--( रुद्रवत् नि० ३ )॥|-|॥ (शैवागमे)-चंद्रावतंसोजटिलस्त्रिणेत्रोतस्मपांडुरः ॥ हृदयस्थःसदानूयाद्भर्गोतयविनाशनः ॥ १ ॥ श्यामवर्णः ॥ ( एकादशरुद्रस्थार्गवत् नि० ३)॥ १ ॥ ४८१ अथरावीमहागंधर्वराजमुहूर्तस्य स्वरूपम्महागंधर्वराजौद्वितीयः (गंधर्ववतू नेि० ४) ॥-॥ (शैवागमे)- कल्याणरूपोगंधर्वोगांधर्वगमत्तत्परः ॥ वीणावादनतत्त्वज्ञोपक्षवानरुणः स्मृतः ॥ १ ॥ अरुणवर्णः ॥ २ ॥ ४८२ अर्थ रात्रेोद्रविणपरिवृढसुहूर्तस्य स्वरूपमूद्रविणपरिवृढतृतीयः ( कुबेरवत् नि० ४ ) ॥-॥ (मयूखे ) अश्वारुढः कुंतपाणिःकुवेरश्चित्रिणीप्रियः ॥ निधीश्वरःस्वर्णवर्णोधनदोरूपवान्तुः ॥ १ ॥ स्वर्णवर्णः ॥ (दिक्पालकुबेरवत् नि०४) ॥३॥ ४८३ अथ रात्रेोश्रावणमुहूर्तस्य स्वरूपम्श्रावणश्चतुर्थः (विष्णुवत् नि०२) ||-|॥ (मयूखे}-विष्णुःकौमोदुष्कीपद्मशंखचक्रधरःक्रमात ॥ प्रदक्षिणंदक्षिणाधःकराष्ट्रारंपनित्यशः ॥ १ ॥ धौतवर्णः ॥ (चतुर्विशतिमूर्तिस्थविप्णुवत् नि० २) ॥४॥ ४८४ अथ रात्रॆीवायुमुहूर्तस्य स्वरूपम्वायुपंचम: (वायुवत् नि० ४ ) ॥-॥ (मयूखे }-प्राणबंधुई जगतोबायुःकृष्णमृगासनः । हेमदंडधरः*यामोवर्णतोमोहिनीपियः॥ १ ॥ा श्यामवर्णः ॥ (दिक्पालवायुवत् ॥ नि० ४ ) ॥ ५