पृष्ठम्:श्रीतत्वनिधि.pdf/258

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रहनिधिः ( १९९) तुरः । शुक्षदः । सन्मार्गवान् । भोगी । नृपजनवरदः । प्रसादी । अल्पसुतः शांतः । अन्नदाता । स्यातिमान् । राजपूज्यः । युवतिजनवशगः । अन्यदेशस्थः । नवतिवर्पाणिपरमायुरित्यादिकंसर्वमेतद्वंथेद्रष्टव्यम् ॥ ३१० अथ ज्येर्ष्ठानक्षत्रस्यश्वेतहस्तिनमारूढंवज्रकुशलसत्करम् । सहस्रनेत्रैपीताप्तार्मिद्वंहृदिविभावये ॥ १ ॥ पीतवर्णः । इंद्रोदेवता ॥|-|॥( नक्षत्रचूडामणौ )--अरैि नगरविखातंभेदांचीहकार्यधनुरसिमुसलादीनुशिल्पकंहोमकार्पमू॥ कपटकुटिलविद्याचोरदंडाभिचारद्रविणहरिणामैंद्रप्रोक्तमन्यच्चकायैम् ॥ १ ॥ ज्येठाकुंडलाकारंत्रीणि । नोपायीयूज्येष्ठा। श्वेतवर्णम् । त्रितारा। कुंडलाकृतिः । स्त्रीं ।। राक्षसगणः । हरिणयनिः । ईद्रोदेवता । जाजी | विजातिः । चतुष्पात् । तिर्यङ्मुखम् । मध्यलोचनम् । तीक्ष्णम् । स्थानंशून्यम् । इंद्रमंडलम् । शाल्मलीवृक्षः । चातकपक्षी । य' थ अक्षरी। चतुर्दशधटिकायःपरंविपनाडयथतस्रः। यात्रावज्या। अथवा दध्योदनतिलाक्षर्णछन्वादक्षिणपश्चिमप्रयाणेशुभम् । ज्बेरेमाणमपमृ । अथवामासमरिटमू। ॥-॥ तच्छांपैइंद्रदैवतपूजाविधानम् । पीतवस्रम् । श्रीगंधः । पाटलपुष्पम् । कर्पूरागरुधूपः । चित्रेोदननैवेद्यम् । इंद्रंवो विश्धतस्परीतिमंत्रेणपोडशोपचारैःसंपूज्पचित्रान्नाज्पेनगापत्र्याअष्टीनरशतंहुत्वार्गंधमाल्यैश्चित्रोदनबलिंहरेत् । मासात्सुखीभवति ॥|-|॥अस्मिBDDDBDBDBDBDBDBDDDD uBiiBDDDDBD SEESE DBDuDD नक्षत्रेशीर्पकर्मविपाोिमपोगचिारयंत्रमंत्राराधनयुद्धयूतव्यवहारचीपंपात्राप्रयोगमोक्षप्तंभांनादिप्रयोगशास्राभ्यासक्र्तमतोचाटनवियावादत्री परद्रव्पापहरणपशुक्रयविकयादीनप्रशस्तानि ॥-॥ अस्मिनक्षत्रे जातिगुणाः-श्यामः । दृढकरग्रहः । विद्यारतः । बहुसुलमित्रवान् । संतुष्टः । सत्यवादी । स्रीलोलः । द्विष्टः । रिपुगणवान् । क्षिमकोपः ।