पृष्ठम्:श्रीतत्वनिधि.pdf/259

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(२०२ ) श्रीतत्वन्निधौ-- FK M*N ! पापापनुत्तये ॥१॥शुभवर्णः । विचेदेवादेवताः ॥|-|॥ (नक्षत्रचूडामणी)- कुर्यादायतनशुर्भस्थिरगृहंगीवाणसस्थापन देवायर्चनशांतिकोत्सवविधिभूपापेिकंतथा ॥ स्र्तक्षस्थापनबीजबापनलतागुल्मादिसंरोपर्णसीमाप्ताधनवस्त्रभूषणशुद्वाहादिकंक्श्विभे ॥ १ ॥ उत्तराषाढागजशिरोटकमू॥ वे दी जा जो उत्तराषाढा । रतवर्णः। अष्टतारा । गजशिरआकृतिः । स्त्री । मनुष्यगणः । गोर्पडयनिः । विश्चेदेवदेवताः । त्रिपात् । ऊर्ध्वमुखम्। मंदलोचनमू। पनसवृक्षः। पक्षी भारद्वाजः । स्थिरम् । स्थानशून्यम् ॥ इंद्रमंडलम् । मकाराक्षरः ॥ अस्मिनूशल्योजातः । र्विश* तिघटिकायःपरंविपनाaयश्वतस्रः । सकुभक्षणकृत्वापश्चिमदक्षिणप्रयाणेशुम् । ज्वरेमाणाभयम् । अथवामासमारैष्टम् ॥-॥ तच्छवैविवेंदेवपूजाविधानपू। श्वेतववपू । श्रीगंधः । चवर्णपुष्। उशीरधूपः । पंचभक्ष्यनैवेद्यम् । विश्वेदेवासआगतइतिमंत्रेणषोडशीचौरस्संपूज्य मुद्रान्नाज्येनगायन्या अटोत्तरशतजुहुयात् । गंधमाल्यै: क्षीरोदनबर्लिंहरेत् । मासात्सुखीभवतिाश्चेतधेनुंदद्यात्॥|-|अस्मिन्नक्षत्रेप्रथमरजस्वलापतिव्रतापुत्रवतीभवति ॥|-|॥ अस्मिन्नक्षत्रेक्रतुपुंसवलसूर्मतनुमकरुणान्नप्राशनकर्णवेधचौलोपुनयनवेदशास्राध्याससमावर्तनविवाहूतैला¥यैगराज्यवस्रालंकारराजाषेिकपुरयामादिर्शकुस्थापनग्रेवेशगुल्मादेिवीजावापनधनधान्यसंधहसुरक्षिकयभूमिपरिधहतदाकादि स्थिरकार्याणप्रशस्तानि ॥|-|॥ अस्मिन्नक्षत्रेजातगुणाः--सर्वज्ञ* l सुरतचित्तः । सुवृत्तः । पृथुलजघनः । विशालाक्षः । गुणाधिकः । हास्यशीलः । अल्पनिद्रः । कृषावान् । वाग्मी । धार्मिकः । शरः । नवतिवर्षाणिपरमायुरित्यादिकसर्वमेतद्वंथेद्रष्टष्यम् ॥ १ ॥ રૂ૧૬ થિ अँभिजिन्नक्षत्रस्यनिर्गुणब्रह्मभूपान्मेज्ञानैश्वर्यप्रदंतदा । अभिजितारकेशानवेदांतछत | संश्रपम् ॥ १ ॥ ( अत्रैतावन्मात्रलेखोमातृकायाम् )