पृष्ठम्:श्रीतत्वनिधि.pdf/257

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( १९८) श्रीत्तत्वनिधौ स्पष्टभाषी । रिपुगणवशीकारी: । अल्पृबुद्धि: ) क्षिप्ररोगी ) हृद्वाही । स्वस्त्रीप्रियः। रक्तलेचनः । उद्देरेमृत्स्यांकितः । नवतिवर्षाणिपुरमायुरित्यादिकंसर्वमेतद्वेष्थेद्रष्ट्रव्यम् ॥ १ ॥ ३०९ अथ अॅनूराधानक्षत्रस्य मित्रंद्मासनारूढमनूराधेश्वरंजे ॥ शूलांकुशलसद्वाहुयुग्मंशोणितवर्णकम्॥१॥ारतवर्णः । मित्रोदेवता ॥–॥ (नक्षत्रचूडामणैौ )चित्रकिपाकनकरत्नपरीक्षणंचसंरोहणंतुरग्गोब्रुपकुंजराणायू)चूर्णप्रयोगन्यानांजनक्षेपजनियात्रविवाहशुभपौष्टिककर्ममैत्रे ॥ १ ॥ अनूराधापुप्पाकारात्रीणि । नानी नू ने अनूराधा। श्वेतवर्णः। त्रितारा। पुमान्। देवगणः । पुष्पाकृतिः ! मित्रोदेवता । शूद्रजातिः । हरिणीयोनिः । तिर्यङ्मुखम् ) मंदलोचनम्। मृदुः । स्थानंपत्तनम् । इंद्रमंडलम् । बकुलवृक्षः । पक्षीघूकः । तथअक्षरः ॥ अस्मिन्नंदनवनंजातम् । दशघटिकाश्यःपरंविषनाठयश्चतस्रः । कुलित्थक्षर्णकृत्वासर्वदिक्षुप्रयाणेशुम्। ज्वरेमाणकायम ! अथवामासमरिटम् ॥-॥ तच्छांत्यैमित्रदेवतापूजावेि धानम् ॥ रक्तवस्त्रम् ॥ कुंकुमैगधः । सुगंधिपुष्पम् । बिल्वपत्रम् । बैल्वधूपः । कृसरान्नर्नैवेद्मम् । देवस्यत्वेतिमंत्रेणषोडशोपचारैःसंपूज्यशI कमूलफलज्येनगायन्याअष्टोत्रशतंजुहुयात् । प्राग्दिशिगंधमाल्यैर्मुडोदनबलिंहरेत् । मासात्सुखावति॥|-|॥अस्मिन्नक्षत्रे प्रथमरजस्वलाधनसुपुत्रवतीभवति ॥|-|॥ अस्मिन्नक्षत्रे ऋतुपुंसवनसीमंतनामकरणान्नाभाशनकर्णवेधचौलेपनयनवेदशास्त्राङ्गयाससमावर्तनविवाहतेलाफ्यंगनववम्न धारणनवरत्नाङ्गारणराजापेिकरथाद्रोलिकारोहणगृहारंगशंकुत्थापनपुरग्रामादिगृहप्रवेशनृतगीतघेणुवायादिमारंशिल्पशास्राण्यासनवरत्नपशु संग्रहकपबिकयकपिप्रयोगबीजावापन अद्धिसैषज्यादिकार्याणि प्रशस्ताf lーl अस्मिन्नक्षत्रेजातिगुणाः दयापरः । प्राज्ञः ! क्षुधा