पृष्ठम्:श्रीतत्वनिधि.pdf/256

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ग्रहानिधिः । (१९७) SAN नामंकुरणांनूनाशनंचैौलेोपनयनाक्षस्यहणज्योतिषादिशात्राप्पाससमावर्तेनुविवाहतैलाघ्यंगनववृत्रधारणर्मौक्तिकृङ्गारणनृत्तगीतवाद्यार्र्गजाश्धांदलिकारोहणाप्रासादादिकृषिप्रारंक्षिणबीजावापनादिशुभकार्याणिप्रशस्तुनि अस्मिन्नक्षूत्रेजातगुण!--सौभाग्यवानु । दांत: १ दाता। धूर्येशाली । दुर्घृणः रुचिर्तनुः । विशालाक्षः। विचित्रचारृत्रहृदयः । | विख्यातः। रापं । द्विजगुरुदेवतापूजारतः । धनव्ययकरः। बंधुजनप्रियः । काव्यशीलः । चतुरतरः । हास्यभियः । स्वतंत्रः । नवतिवपणि परमायुरित्यादिकंसर्वमेतद्वंथेद्रष्टव्यम् ॥ १ ॥ ३०८ अथ विशावानक्षत्रस्यइंद्रामीशुभदैस्यातांविशाखदेवतेशुभे । नभाम्येकरथारूढींवराभः यकरांबुजौ ॥ १ ॥ रक्तवर्ण अग्निः|स्वर्णवर्ण इंद्रः॥इंद्राग्देवते ॥}|-|॥ ( नक्षत्रचूडामणी )-मणिकनकवितूपायज्ञहोमोपचासवतडुतबहूकार्य लेहपाशादिकुर्यातू । जगतिमुनिवरेण्याष्धातुकर्मीद्वर्देवेसुरगुरुपितृपूजा पोजपेदक्षेिपु ॥ १ ॥ विशाखाकुलालचक्रॅपंच । तो तूंते ती विशाखारतवर्णः । पंचतारा । पुमान् । राक्षसगणः । अधोमुखम् । अंधलोचनम् । व्याधपोनिः । साधारणम् । गण अक्षरः । विकतवृक्षः]पक्षीकार्रडवः । ईद्रामीदेवते । क्षत्रिपजातिः। त्रिपात्। समतारा । तोर|णाकृतिः । स्थानशून्यम्। वह्निर्मडलम् । चतुर्दशघटिकायःपरंबिपनाछयश्चतस्रः । याश्चावज्य ! ज्वरेप्राणभयम् । अथवापंचदशदिनान्यरिष्टानि ॥|-|॥ तच्छांत्यैईद्राग्निदेवतापूजाविधानम् । वक्तवस्रम् । अष्टगंधः । श्वेतपुष्पम् । कालागरुधूपः । रक्तागारौदननैपेयमू । घ्र्यचकर्मत्रेणषोडशोपचारैःसंपूज्यघूतमिश्रात्रंगपत्र्याअटीशर्त जुहुपात ! रक्तान '}} सुरयासहबर्लिहरेंदासुखीभवति ॥ अस्मिन्नक्षत्रेमथमरजस्वलासौक्ताग्यवतीभवति॥|-|॥(धन्थपातः)अस्मिन्नक्षत्रेजातगुणाः-विद्वत्प्रियः । विनय रतःदीर्घजीवी । धनादयः । कार्यनिपुणः॥बिंधुवर्गोपकारीबहुगुणयुतः ।