पृष्ठम्:श्रीतत्वनिधि.pdf/250

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अहानिधेः । (१९१ ) t रौद्रः। कामुकः । प्रवासी । शरीरोतलमत्स्यांकेितः||विपुलरतः|मंदगतिः। 'नक्षत्रदेवताः ॥ १ ॥ धूम्रवर्णः । पितरोद्देवतुः ॥-॥ (नक्षत्रचूडामणै) पुमान् । स्त्री । राक्षसगणः । मूपकयोतिः । पितरोदेवताः । शृद्रजातिः। आश्लेषासर्पकाराषटू। डी हू डेडो आश्लेषा । रक्तवर्णः । पद्ताराः । सर्पकृतिः । स्त्री । राक्षसगणः । मार्जारयनिः । सर्पोदेवता । पिंडालजातिः । चतुष्पात् । अधोमुखम् ॥ र्मदलोचनम् । दारुणम् । बाह्यम् । अर्धतारा । स्थानंशून्यम् । वरुणमंडलम् । पुन्नागवृक्षः । टिट्टिशपक्षी॥ अस्मिलक्षत्रेधर्मराजोजातः । द्वाविंशद्धटिकायः पविपनाटयश्रतलः । यात्राक्ज्र्या । अथवा चतुर्दशघटिकानंतरंपरमात्रंशुक्या पूर्वोत्तरप्रपाणे |शुाम्राज्यरेषाणूपम्राअथवामासमष्टिपू॥-lतच्छांपैसक्षितापूजाचिञ्धानम् ॥ मधुपिंगलविस्रम् । कुंकुमागरुगंधः । अगरुत्यपुष्पम् । घृतग्रुगुलधूः । पायान्ननैवेद्यम् । निमेोस्तुसर्षेीपझनििर्मत्रेणपोडशोपचरैस्तंपूज्य प्रभान्नश्रिाज्पेन्ायत्र्पअिष्टोत्तरशतंजुहुयात् ॥ गंधमाल्यैःक्षीरोदनक्लंहरेत् । रक्षकधेनुंदद्यामास्रासुरक्षवते॥े--"अस्मिन्नक्षत्रेथमराजस्वलाधिक्ादुश्शीलाविते॥१- अग्मिन्नक्षत्रेअग्निघातविषाग्वेिप्रयोगवियावादकार्मुकादिशख़ायास मंत्रमयोगपरदारगमनवापीकूपतटाकर्वष्टापरिघादिभिशस्तानेि -' अस्मिन्नक्षत्रेजातगुणाः-राजपूज्पः । मोगी । षडशीति वर्षाणिपरमायुरित्यादिकंत्तर्वमेतद्रंथेद्भष्टव्यम् ।। १ ।। ३०२ अथ मूर्वनक्षवस्य- . पितरः पिंट्टहस्ताश्चलशाधूम्राःपवित्रिश्ाः ' कुशलंदद्युरस्माकंमघा अग्न्याधानंसर्वर्मत्रप्रर्योगंकुर्योच्छ्राद्धंतर्पणैवैपितॄणाम् ॥ भूतक्र्माई बिर्लचपिन्येमर्यसंयुर्गचापकर्म ॥ १ ॥ मघाआंदोलिकॉपंच। मा मी मूमें मघा। छग्णवर्णः। पचताराः । आंदोलिकादडाछतिः । अधोमुलम् । चतुप्पाद । मध्यलोचनम्र । उययू । अंतः । समतारा । स्थापित्तनमू। अग्निमंडलम् । वटवृक्षः । कुङ्कुटपक्षी । घस्अक्षरः ! अस्मिन्नक्षत्रेय