पृष्ठम्:श्रीतत्वनिधि.pdf/251

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(१९२) श्रीतस्वनिधों । भोजातः । त्रिशद्धटिकायःपरंविपनाट्यश्वतस्रः । यात्राचज्प । अथवा एकादशघटिकाश्यः परंद्वाविंशतिघटिकावधितलभक्षणंछत्वदक्षिणपश्चेि मप्रयाणेशुभम् । ज्वरेभानुवारप्रयुक्तेक्ष्माणभयम् । अथवाविंशतिदिनान्य रिष्टानि॥-॥तच्छल्यैपितृदेवतापूजाविधानम् । कृष्णवस्त्रम् । कृष्णाग* रुगंधः । चंपकपुष्पम् । धृतागरुगुग्गुलधूपः ॥ घृतान्नापूेनैवेयम्) उर्दी* रतामवरइतिमंत्रेणीपोडशोपचारैःसंपूज्यतिलतंडुलमिश्रान्त्राज्येनगायत्र्याधेोत्तरशतैजुहुयात । गंधमाल्यैस्तिलेदनचलिंद्देरेत । कृष्णपेर्नुदयात्। विंशतिदिनात्सुखीभवति॥-॥अस्मिन्नक्षत्रेप्रथमरजश्वलादुःखिता भवति |-|॥ अस्मिन्नक्षत्रेसमावर्तनविवाहसर्वमंत्रतंत्रमयोगशूत्वदासीसंधिहक्रयविक्रयालांगलापकर्षणवीजावापयूततिक्षेपांजनक्षन्यादानवाद्यंत्रयोगवापीकूपतटाकआद्धपितृतर्पणादीनिप्रशस्तानि ||-|| अस्मिनक्षत्रे जातगुणाः-विद्वान् । विनयरतः । पितृमातृभक्तः । बहुगुणवान् । दीर्घजीवी । धनाढ्यः। कार्यनिपुणः। वंधुवर्गोपकारी। स्पष्टभाषी । रिपुगणवशीकर: अल्पबुद्धेः। क्षिमरोगीस्वखीभियःरक्लोचनःउदरेमत्स्याँ कितः । सप्तनवतिवर्पाणिपरमायुरित्यादिर्लेसर्वमेतद्वंथेद्रष्टव्यम् ॥ १ ॥ ३०३अथपूर्वफॅल्गुनीनक्षत्रस्य संपूजयाम्यर्यमणंफल्गुनीतारदेवताभू । धूम्रवर्णरथारूढंसुशतिकरसंयुतम् ॥ १ ॥ अर्यमदेवता । धूम्रवर्णः ॥l-॥ (नक्षत्रचूडामणी) पुस्प्रेवेर्शनगराभिघातविपप्रयोगंभयरोगदु:खम 1 मंत्रोपर्धगरुडखन्ध्रपाई याख्यमेतंविहितंविदध्यातू ॥ १ ॥ पूर्वफल्गुन्युक्रफ्ल्गुन्यांद्वै* ट्रेक्ट्रात्रैकम् । मी टा ही टू पूर्वफल्गुनी । श्रेक्षुर्ण । द्विारा 'दंडा कृतिः । स्री । मनुष्यगणः । मूषकायोनिः । शर्गोदेवता । विप्रजातिः ! चतुष्पाद । अधोमुखम्। सुलोचनमू । उधम। अंतः। समतारा । स्थानंप्रामः । अग्निमंडुलम् । गृध्रपक्षी ! पालाशवृक्षः । स्वराक्षरः । ـــــــــــــــ