पृष्ठम्:श्रीतत्वनिधि.pdf/249

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रहनिधिः । ( १८९)

  • *

मणी)॥-॥सीमंतपुंसवनऔष्टिकौलौंजीवेद्बतानिविविधाध्ययनंप्रशस्तम् । अदोलिकादिवरवाहनशस्रशय्यालंकारमप्यदितिभेविदधीतनूनम् ॥१॥पुनर्वसूतठाकंपंच । के को हा हि पुनर्वसू। कृष्णवर्णः। पंचतारा:। गृहदैडाकूतिः । पुमान् देव्रुग्णः । मार्जालयोनिः । अदितिर्देवता । वैश्यजातिः । त्रिपात् । तिर्यङ्मुखम् । सुलोचनम् । चरं स्थानम् ॥ पतॄनम् । वायुमंडलम् । वेणुवृक्षुः । पृक्षीहंसः । ङ्काराक्षरस्स्वरः ॥ अस्मिन्सुरजिता । विंशतिघटिकाश्यःपरंॉविषनाठ्यश्चतस्रः । tqq: पुँत्वपूर्वॊत्तरत्र्रणेशुभम् ॥ ज्वरेसमदिनान्यरिष्टानि ॥|-॥ तच्छांत्येअदितिपूजाविधानम् । पीतवस्रम् । कुंकुमगंधः। कुमुदपुष्प्र्प मट्टिकापुष्पंवा । मलयजधूपः । गुडाननैवेयम् । अदितियाँरितिमेंत्रण पेोडशोपचारैस्संपूज्यआाज्यतिलतंडुलैर्गायत्र्याअष्टोत्तरशतं जुहुयात् । गंधमाल्पैर्गुडौदनवलिंहरेत् । सप्ताहात्सुखीभवति ॥-॥ अस्मिन्नक्षत्रे प्रथमरजस्वलाबहुजनचित्ताप्तवति ॥-॥ अस्मिन्नक्षत्रऋतुपुंसवनसीमं तनामकरणाक्षमाशनकर्यवेधचैलेपनयनाक्षरयहणंवेदशास्राफ्यासचित्र वस्त्राक्षरणधारणाराजाषेिकसिंहासनांदोलिकारोहणशय्यालंकारनववा स्तूपकम्युरग्रामगुहाभवेशष्यात्रौपज्यदिशुभकार्याणिप्रशस्तानि ॥-॥ अस्मिन्नक्षत्रेजातगुणाः - दीर्घायुः॥प्रमदाश्रियः ॥सुरूपः । विश्यकामः । दुर्मतिः । उन्नतः । हीनस्वरः । मांसप्रियः । बुद्धिमान् । उदरेमत्स्यां केितः । पण्णवतिवर्षाणिपरमायुरित्यादिकमेतद्ध्थेद्रष्ट्रव्यमू ॥ १ ॥ ३०० अथ पुष्यनक्षत्रस्यवैदेवृहस्पतिंपुष्प्यदेवतांमानुपाछतिम् ॥ सर्वाश्मरणसंपन्देवमंत्रिणमा दरात् ॥ १ ॥ पीतवर्णः । बृहस्पतिर्देवता ॥|-|॥ (नक्षत्रचूडामणी)-- वेदापाससुशास्रसंग्रहविधिश्रास्त्रास्त्रशिक्षापर्णमंत्राराधनदेवतार्चननिष्पकार्यनृपालेोकनमू । कुर्याच्छांतिकर्पौष्टिकानिनृपतेर्यात्रानिपेकंतथापुप्पर्क्षवरचित्रवस्रनिचयार्लेकरसंधारणम् ॥ १ ॥ पुप्यं सरलंत्रीणि ।