पृष्ठम्:श्रीतत्वनिधि.pdf/238

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( १७८ ) श्रीतत्त्वनिधौ २७३ अथ शुकुकृष्णदशम्यभिमानिशेपदेवतायाःघ्यानम् शृंगारकुमग्रीवायविष्णुपादांकमौलये ॥ नमोनमोस्तुनागायप्रतिमामेहिंसादरम् ॥ १ ॥ शुनवर्णः ॥ १ ॥ २७४ अथ शुक्छकृप्णैकादशयभिमानिधर्मदेवतायाःध्यानम्-- श्रुतिवेद्यस्वरूपाययागादिकतुमूर्तये ॥ भूरिश्रेयस्साधनायधर्मायमहते नमः ॥ १ ॥ नीलवर्णः ॥ १ ॥ २७९ अथ शुक्रुकृष्णद्वादश्यभिष्मानिहरिदेवतायाःध्यानम् हरेजगत्रयाधीशलक्ष्मीवठ्ठभमाधव ! प्रतिमामे विो ॥ १ ॥ कनकवर्णः ॥ १ ॥ २७६अथ शुक्छुकृष्णत्रयोदश्यभिमानिमन्मथदेवतायाःध्यानम्-- रनिवछत्तपुष्पास्रनारायणतनूद्रव॥ एहीमांप्रतिमांतूर्णप्रसीदमायेमन्मथ ॥ १ ॥कञ्चनवर्णः ॥ १ ॥ २७७ अथ शुकुकृष्णचतुर्दश्यभिष्मानिकलिपुरुषस्यथ्यानम्सर्वधर्मप्रवक्तारंसर्वपापप्रवर्तकम् ॥ वैचनाचतुरंवंदेतृतपेकलिपृषतिम् ॥ १ ॥ छप्णवर्णः ॥ १ ॥ २७८ अथ पूर्णिमाभिमानिचंद्रदेवतायाःध्यानम्- । संगीर्वाणसेच्पायुलक्ष्मीकामुकचक्षुषे ॥ क्षीराधिप्रियपुत्रापनमर्भ द्रमसेस्तुते ॥ १ ॥ श्वेतवर्णेः ॥ १ ॥ २७९ अथ अमावास्याभिष्मानिपतृदेवतानांध्यानम्पितृलोकनिवासिक्यःपितृयोस्तुनमोनमः॥ प्रतिममाप्यतीपर्णीं प्रतीदंतुसदामपि ॥ १ ॥ छप्प्णवर्णाः ॥ १ ॥ ३० ॥ अथ वारस्वरूपाणि-(मयूखेदानसंटे) २८० तत्रार्दो रंविबारस्वरूपमूपद्मामनःपद्मफरःपमगर्भमूमद्युतिः ॥ समाश्वरथसंयुक्तोद्विग्रुजस्स्या|न्मदारविः 曲3 Tö可吓 R M