पृष्ठम्:श्रीतत्वनिधि.pdf/237

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रहनिधिः । ( १७९) २८१ अथ सोमैवारस्वरूपम्श्चेतश्वेतांबरधरोदशाश्वःश्वेतभूषणः ॥ गदापाणिर्द्विबाहुश्चकर्तव्योवरदःशशी ॥ १ ॥ श्चेतवर्णः ॥ १ ॥ २८२ अर्थ मैगलवारस्वरूपम्रक्तमाल्यांबरधरःशक्तिशूलगदाधरः॥ चतुर्हुजेोभेषगमेोवरदःस्याद्धरासुतः ॥ १ ॥ रक्तवर्णः ॥ १ ॥ २८३ अर्थ बुधवारस्वरूपम्पैीतमाल्यांबरधरःकर्णिकारसमद्युतिः ॥ खङ्गचर्मग्दापाणिःसिंहस्थोवरदोबुधः ॥ १ ॥ पीतवर्णः ॥ १ ॥ ने २८४ अथु गुरुयूक्वायोस्वरूपेदेवदैत्यगुरुशुखैौपीतवेतौचतुर्भुजौ॥ दंडिनौवरदोकार्योसाक्षसूत्रकर्मडलू॥ १ ॥ स्वर्णवणें ॥ २ ॥ २८९ अथ स्थिरवारस्वरूपम्-- इंद्रनीलाकृतिःशूलीवरदोगृष्धवाहनः ॥ १ ॥ बाणबाणासन्धरःकतैब्योर्कसुतःसदा ॥ १ ॥ नीलवर्णः ॥ १ ॥ ७ ॥ अथ रव्यादिसतवारेषुकतष्यानि-(नारदीये) तघादी (रैबी)-नृपाभिषेकमांगल्यसेवापानादिकर्मयद॥ औपधाहृिवधान्पादिनिलयंक्षानुवासरे ॥ १ ॥ (सैोमे)-शंखमुक्कांबुरजतवृक्षेझुस्त्रीनिषेवणमू ॥ पुष्पगीतक्रतुक्षीरकृषिकमेंदुवासरे ॥ १ ॥ (मैगले)-विषार्मिबंधनस्तेयसंधिविधहमाहवम् ॥ धात्वाकरमवालास्रकर्म भूमिजवासरे ॥ १ ॥ (चुंधे)-मृत्तशिल्पकलागीतलिपिपुस्तकविग्रहम् ॥ विवादधातुर्सधामकर्मसैौम्पस्पवासेरे ॥ १ ॥