पृष्ठम्:श्रीतत्वनिधि.pdf/239

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ग्रहन्नधिः । ( ?૭૬) घरदःशशी ॥ १ ॥ श्वेतवर्णः ॥ १ ॥ २८१ अथ सॊमैवारस्वरूषम् श्चेतश्चेतांबरधरोदशाश्वःश्वेतभूषणः ॥ गदापाणिर्द्विबाहुश्चकर्तव्यो २८२ अथ मेंगलवारस्वरूपम्रक्तमाल्यांबरधरःशक्तिशूलगदाधरः॥ चतुर्तुजेोमेषगमोवरदःस्याद्धरासुतः ॥ १ ॥ रक्तवर्णः ॥ १ ॥ २८३ अथ चुथुर्वारस्वरूपमू पीतमाल्यांबरधरःकर्णिकारसमयुतिः ॥ खङ्गचर्मगदापाणिःसिंहस्थेोघरदोबुधः ॥ १ ॥ पीतवर्णः ॥ १ ॥ के से २८४ अक्षु युर्रुलूसरयोस्वरूपें. देवदैत्यगुरुशुदैौपीतबेतौचतुर्भुजौ॥ इंडिनौवरदीकार्योसाक्षसूत्रकर्मडलू॥ १ ॥ स्वर्णवणें ॥ २ ॥ २८८९ अथ स्थैिरवारस्वरूपम्-- इंद्रनीलाछतिशूलीवरक्षेगृध्रवाहनः ॥ १ ॥ बाणबाणासनधरःकर्तव्योर्कसुतःसदा ॥ १ ॥ नीलवर्णः ॥ १ ॥ ७ ॥ अथ ख्यादिसप्तवरेषुकर्तव्य्ानि-(नृगूरुदीपे ) तवादी (रेवी)-नृपाक्षिपेकमांगल्यसेवायानादिकर्मयद॥ औपधाहूवधान्यादिनिलयंभानुदार्सरे ॥ १ ॥ (सैोमे)-शंखमुक्तांबुर्जतवृक्षेत्रीनिषेत्रणम् ॥ पुष्पगीतकशुक्षीरकृपिकमेंदुबासरे ॥ १ ॥ (मैंगले)-विपाधिबंधनतेयसंधिविग्रहमाहव५ ॥ धात्वाकरमवालास्रकर्म भूमिजवासरे ॥ १ ॥ (चुंधे)-मुक्तशिल्पकलागीतलिपिपुस्तकविग्रहम् | विवादधातुरुंग्रामक्र्मसैन्यस्य।वासेरे ॥ १ ॥