पृष्ठम्:श्रीतत्वनिधि.pdf/236

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(296) श्रोतत्वनिध २७३ अथशुकुकृष्णद्शम्यभिमानिशेपदेवतायाःध्यानम् pay ܗܝ ܗܝ ܠ ܐ -- -- ܀ ra ܕܡܢ ब्रूजारकुमग्रीवायविष्णुपादांकौलये ॥ नमोनमीतुनागापभ्रतिमामेहिंसादरम् ॥ १ ॥ शुक्ववर्णः ॥ १ ॥ २७४ अथ शुक्छकृप्णैकादशयभिमानिधर्मदेवतायाःध्यानम् श्रुतिवेद्यस्वरुपाययागादिक्रतुमूर्तये ॥ षूरिश्रेयस्साधनायधर्मीयमहते नमः ॥ १ ॥ नीलवर्णः ॥ १ ॥ २७९ अथ शुक्रुकृष्णद्वादश्यभिमानिहरिदेवतायाःध्यानम् हेरेजगत्रयाधीशलक्ष्मीवल्लभमाधव । प्रतिमामेल्यसहसाप्रसार्दकुरुमेविी ॥ १ ॥ कनकवर्णः ॥ १ ॥ २७६अथ शुक्छुकृप्णत्रयोदश्यभिमानिमन्मथदेवतायाःध्यानम्-- गंतवद्दृक्तपुष्णुस्रनारायणतनृष्टव्॥ एहीमांप्रतिमांतूर्णप्रसीदमर्पिमन्मथ ॥१॥कांचनवणेः ॥ १ ॥ २७७ अश्थ शुक्रुकृष्णचतुर्देश्यभिमानिकालपुरुप्य्यानम्सर्वधर्मप्रपनारंमर्पपापप्रयतेंकम्र ! पंचनाचतुरंदेशूनपेकलिंगृातिम् ॥ १ ॥ छृप्णवर्णः ॥ १ ॥ २७८ अथ पूर्णिमाभिमनेिचंद्रदेवतायाःध्यानम्मर्तुगीषीणमेच्यापुलक्ष्मीकामुरचक्षुपे ॥ क्षीगन्धिप्रियपुत्रापनमभद्रममेस्तुते ॥ १ ॥ श्र्वेतषिणः ॥ १ ॥ २७९ श्रुथ अमातृस्याभिष्मान्पिढ्देवतातृप्यानम्पितृलेनिपामितायःपितृभ्योस्तुनमोनमः ॥ प्रतिमांप्राप्यसौवर्णां प्रसींतुतामपि ॥ १ | दृष्णवर्णाः ॥ १ ॥ ३० ॥ अथ वारस्वरूपाणि-(मयूमेटानन्टे) २८० तवृदिी क्विारस्वरूपमपप्रामनःपक्षफर:पद्ममृमतिः ॥ मनाश्रथमंपुर्नोदिनत्रया’ त्मागधैः ॥ १ ॥ पाटलवणः ॥ १ ॥