पृष्ठम्:श्रीतत्वनिधि.pdf/235

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

逸。 प्रहनिधिः । w ( ৪৩৩) | २६९ अथशुकृकृष्णद्वितीयाभिष्मानित्वठ्ठदेवतायाःध्यानम् त्वटर्जगत्रयीधातःपुनहिद्द्ययामहीम् ॥ प्रतिमापाममुष्पांत्वंसनिधत्स्वचतुर्मुखः ॥ १ ॥ रक्तवर्णः ॥ १ ॥ २६६ अथशुकृकृष्णतृतीयाभिष्मानिपार्वत्याःध्यानम्प्रतिमायांहिरण्मय्यामेंहिपर्वतकन्पके ॥ नमस्यामिपदाब्जेतेपुमर्थ प्रतिपत्तये ॥ १ ॥ पीतवण ॥ १ ॥ २६७ अथ शुक्कुकृष्णचतुर्थ्यभिमानिगजाननस्यध्यानम्-- विश्वांतकालबालार्कपार्वतीमालसंभव ॥ गजाननाचाँगृीष्वप्रतिमामेत्यसादरम् ॥ १ ॥ रक्तवर्णः ॥ १ ॥ . २६८ अथ शुकृकृष्णपंचम्यभिमानिसर्पदेवतायाःध्यानम् सर्पधिपमयाहूतःप्रतिमायनिष्पीदी ॥ पूजपामिपदाब्जंतेसर्वसंपदवाप्तये ॥ १ ॥ शुवर्णः ॥ १ ॥ २६९ अथ शुकृकृष्णपष्ट्यभिष्मानिपडाननदेवतायाःध्यानम्षडानननमस्यांतेकरवाणिपदाब्जयोः ॥ प्रतिमायांहिरण्मय्यामेहिबङीमनःप्रिय ॥ १ ॥ रक्तवर्णः ॥ १ ॥ २७० अथ शुक्छुकृष्णसप्तम्यभिमानिसूर्यस्यध्यानम्-- सहस्रभानोर्चट्टांशीप्रतिमामेहिंसादरम् ॥ त्रयीतनोनमस्यतेिषूयोभूयःकरोम्यहम् ॥ १ ॥ रक्तवर्णः ॥ १ ॥ २७१ अथ शुक्लकृष्णाष्टम्यभिमुनिसद्योजातस्यध्यानम्सयोजातनमत्तेस्तुगौरीनाथनमोस्तुते॥ प्रसादंकुरुमेरीोप्रतिमामेहिसादरम् ॥ १ ॥ श्वेतवर्णः ॥ १ ॥ २७२ अथ शुकृञ्कृष्णनचम्यभिमानिदुर्गायाःघ्यानम्-- दुाँत्रिणपनेचंद्रकलांक्तिशिरोरुहे ॥ इहागल्यमसार्दमेरचयाशुरेश्रधर ॥ १ ॥ श्यामवर्णा ॥ १ ॥ R