पृष्ठम्:श्रीतत्वनिधि.pdf/217

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रहनिधिः । ( १६१ ) अथ द्वादशमासाभिमनिद्वादशादित्यदेवताध्यानम्-(शैक्षागमे-श्लोकैः) (वाक्यैःश्रीविष्णुतागवते-रश्मयस्तु कूर्मपुराणे ) १९४ तवादी धातृसूर्यध्यानम्धाताश्कृतस्थलीहतिर्वासुकीरथछन्मुने । पुलस्त्यस्तुंबुरुरितिमधुमासंनिर्यत्यमी ॥ १ ॥ धाताशुभस्यमेदाताभूयोभूयोपिभूयसः ॥ रश्म्-ि जालसमाश्लिष्टस्तमस्तोमविनाशनः ॥ २ ॥ मेपेमासिधातासूर्यः ॥ अप्सराःछतस्थली ॥ गंधर्वस्तुंबरुः ॥ पुलस्त्यकपिः ॥ यांशस्थानीयो | बासुक्ःि॥ रथछास्त्योवर्धकिः॥हेितिर्नामाराक्षसः॥ रश्मयोष्टसहस्राणि॥ |ं रक्तवर्णः ॥ १ ॥ १९९ अथ अर्यमसूर्यध्यानम्-- अर्यमापुलहोथोर्जःप्रहेतिपुंजिकस्थली ॥ नारदुःकच्छनीरश्चनयंत्येतेस्ममाधवम् ॥ १ ॥मेरुशुंगांतरचरःकमलाकरबांधवः ॥ अर्यमास्तुसदाकूत्यैहूयस्यैप्रणतस्यमे ॥ २ ॥| वृषक्षेमात्तिअर्यमासूर्यः ॥ पुलहृऋपः ॥ अप्राः पुंजिकस्थली ॥ नारदास्त्रयोगंधर्वः ॥ कच्छलीरास्येोनागः ॥ ऊर्जाख्योवर्धकिंः॥प्रहेतीराक्षसः॥रश्मयोदशसहस्राणि॥ fraquif: tt i ti १९६ अथुं मित्रसूर्यध्यानम्| मित्रोत्रिपौरुषेपोथतक्षकॉमेनकाह्हा ॥ रथस्वनइतिज्ञेतेशुकुमार्स 'l| नयंत्यमी ॥ १ ॥ं निशानिवारणपटुरुदयाद्रिञ्छतांश्चयः ॥ मित्रोलुमम मोदायतमस्तोमविनाशनः ॥ २ ॥ मिथुनमास्तिमित्रस्सूर्यः ॥ अत्रि रृपिः ॥मेनकाप्सराः ॥ हाहागंधर्वः । तक्षकोनागः ॥ रथस्वनास्यो वर्धकिः। पौरुपेयोराक्षसः ॥ रश्मयस्सप्तसहस्राणि ॥ अरुणवर्णः॥ १ ॥ १९७अथअरुणसूर्यध्यानम्वसिष्ठोह्यरुणोरंमासह्जृन्यस्तथाहुहूः ।', शुकृत्रित्नभैथुचि मार्सनयंत्यमी ॥ १ ॥ सूर्यस्स्पंदनमारूढअचिंमॉलीप्रतापवान्॥ काल 酸领