पृष्ठम्:श्रीतत्वनिधि.pdf/216

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( ፳ጻ© ) श्रीतस्वनिधौ-- १९३ अथ कुंभसंक्रांतिस्वरूपमूमॅजिकातुरगारूढानीलवर्णामहोदरी ॥ कपालायद्दस्ताचकुंजसंक्रां तिरीरिता ॥ १ ॥ नीलवर्णा ॥ १ ॥ १९४ अर्थ मीनसंक्रतिस्वरूपम्भचूकपरमारूढावकानाम्रांत्रिलोचना । मीनास्त्यारुणवर्णात्याक्पालाभयसंयुता ॥ १ ॥ अरुणवण ॥ १ ॥ १२ ॥ अथ द्वादशासंक्रांतिनामनि-(ज्योतिषार्णवे) करालींचमहाघोराविरूपाक्षीमहोदरी॥र्जेिहिकासिझिकामंदाद्विादिनी चोज्ज्वलामता ॥ १॥राक्षरीॉजिकवक्राचेतसंक्रांतयःक्रमातू॥१२॥ अथ द्वादशासंक्रांतिवाहनानि-(ज्योतिष्पार्णवे) कुकुटाजोचमहि व्याधर्सिहवराहाश्वशुनकोगर्दोगजः । कुकु पथोट्रो श्वेकक्षएवच ॥ १ ॥ एतानिवाहनानिस्युःसंक्रांतीनामजादितः ॥ १२॥ अथ संक्रांतिपुदानान्याहविश्वामित्रः-(भट्टास्करीये) मेषसंक्रमणेक्षानोर्मेषदार्नमहाफलम् ॥ वृषसंक्रम्णेदानंगवांप्रोक्तं तथैवच ॥ १ ॥ वस्त्रान्नपानयानानिमिथुनेविहितानितु ॥ घूतधेनुप्रदानंतुककैटेपरिशस्यते ॥ २ ॥ ससुवर्णपात्रदानंसिंहेच.विहितंसदा ॥ कन्याप्रवेशेवस्राणांसुरीणांतथैवच ॥ ३ ॥ तुलाप्रवेशेधान्यानांबीजान्नामेवचेोत्तमम्॥कीटभवेशेवस्राणांवैश्मनांदानमेवच॥४॥ धनुःप्रवेशेवव्राणां यानानांचमहाफलमू॥मृगमवेशेदारूणांदानमग्रेस्तथेक्च॥५॥ कुंभमवेशे 'दार्नतुगीयस्तृणजलस्यच॥मीनॅवेंशेझन्लानमाल्पानामचिोत्तममू६॥ अथ द्वादशमासाभिमनिद्वादशादित्यानांनामानि-(शैवागमे) ! धातार्यमाचमित्रक्षाप्परुणवृंद्रुश्च ॥ विश्वस्वत्ट्टविष्ण्वंशुमग्सू । पणएवच्च ॥ १॥ पर्जन्यश्चद्वादशैतेसंनिर्गतीनांहिदेवताः ॥ १२ ॥