पृष्ठम्:श्रीतत्वनिधि.pdf/218

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( १६२) श्रोतत्वनिर्ध भूतःकामरूपोह्मरुणस्तेव्यतेंमया ॥ २ ॥ कर्ककैमासेिअरुणस्सूर्यः ॥ वसिष्टकपिः ॥ रंभाऽप्सराः । हूहूर्गंधर्वः ॥ शुकाख्योनागः ॥ चित्रस्वनो वर्धकिः॥ सहजन्योराक्षसः ॥ रश्म्यःपंचसहस्राणि ॥ १यामवर्णः ॥ १ ॥ १९८ अथ इंद्रसूर्यध्यानम्इंद्रविश्धावसुःश्रोताचेलापुत्रस्तथांगिराः ॥ प्रम्लोचाराक्षसश्शर्योनभीमासंनियंत्यमी ॥ १ ॥ सहस्ररश्मिसंतर्मिर्द्रचरष्टुमाश्रये ॥ शिरसा प्रणमाम्पयश्रेयोवृद्धिप्रदापकमू ॥ २ ॥ सिंहेमासिइंद्रस्सूर्यः ॥ अॅग्-ि राकपिः ॥ विश्वावसुर्गंधर्वः॥ श्रम्लोचाऽप्सराः॥ इलापुत्रेोनागः॥श्रोत्रासूयोव्र्धकिः ॥ शर्यास्येोराक्षसः॥रश्मयस्सप्तस्तद्दलाणि॥श्वेतवर्णः॥१॥ १९९ अथ विक्स्वत्सूर्यध्यानम्विक्स्वानुग्रसेनश्वव्याघआसारणेीमृगुः ॥ अनुम्लीचाश्शंखपालोनीस्यास्यंनयंत्यमी ॥ १ ॥ जगन्निर्माणकर्त्तारंसर्वदिग्व्याप्ततेजसम् ||नो- ग्रहमहादोषविवस्वंतनमाम्यहम्॥२॥ कन्यामासिविवस्वान्सूर्यः ॥ मृगुकैपिः ॥ अनुम्लीचाप्सराः । उग्रसेनीगंधर्वः ॥ शंखालोनागः॥आसारणपर्धकिः ॥ व्याघ्रोराक्षसः ॥ रश्मयोदशसहस्राणि॥बक्षुवर्णः ॥१ll २०० अथ त्क्ट्रसूर्यध्यानम्त्वष्ट्राऋचीकोरक्षश्कंबलाख्यस्तिलोत्तमा ॥ ब्रह्मरातीथशतजिढू" तराष्ट्रर्षभरा ॥ १ ॥ त्वटाशुापमेतृयाच्छिटावलिनिपेक्तिः ॥ नानाशिल्पकरोन्नानाधातुरुपःप्राकरः ॥ २ ॥ तुलामाप्तेित्यष्टापूर्यः ॥ ब्रह रातऋषिः ॥ तिलोत्तमाऽप्सराः | धृतराष्ट्रोगंधर्वः | कंबलार्योनागः ॥ शतजिन्नामावर्द्धकिः ॥ कञ्चीकस्येोराक्षसः । रश्मयोष्टसहस्राणि ॥ चित्रवर्णः ॥ १ ॥ २०१ अथ विष्णुमूर्यध्यानम्विष्णुश्तरोरंक्षामूर्यवर्चाश्वसत्यजित् ॥ विश्वामित्रीमहाभेतऊर्ज! मासंनयंत्यमी ॥ १ ॥ भानुमंडलमध्यत्थंवेदवयनिषेवितम् ॥ गायत्री