पृष्ठम्:श्रीतत्वनिधि.pdf/213

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ग्रहानिधेः । ( १५७) ' (फाल्गुंने)-प्रिपंगुंफाल्गुनेदत्वप्रियोगवतिभूतले ॥ (चैत्रे')-चैत्रेचित्राणिक्त्राणिदत्वासैौभाग्यमश्नुते ॥ (वैशाँसे)-अपृपानांप्रदान्वैगुसेस्बर्गमश्रुते ॥ (जैयेट)-छत्रदानातथाज्येठेसर्वोन्कामान्त्समश्नुते ॥ (अपाढे)-आपुढेचंद्देयंसकपूरंमहाफलम् ॥ (श्रवणे)-श्रावणेवस्त्रदानेनकीर्तिसुमहत्फलम् ॥ (भाद्रपंदे)-औट्रपयेतथामासिप्रदाभंफाणितस्यच ॥ (अश्विने)-आश्विनेधूतदानेनरूपवानभिजायते ॥ (कॉर्तिके)-कार्तिकेदीपदानेनसर्वमैज्ज्वल्यमामुपात् ॥ (मार्गशीर्षे)-लवर्णमार्गशीपैतृक्ष्त्वार्सौभाग्यमश्नुते ॥ ('ोपे)-पैीपेकनकदानेनफ्रांपुष्टिंतथेवच ॥ ११ ॥ अथ चैत्रादिमासेपुजातानांगुणाः-(जातकाोरणे) तत्रादी (चैत्रे)-सत्कर्मवियाबेिनयोपपन्नोभेगीनरःस्यान्मधुरानभीता ॥ सत्पात्रदानानुरतश्चर्मेत्रीचैत्रेोद्भवश्चापिवैचित्रमंत्रः ॥ १ ॥ (वैशाखे)-सुतेपणःपुट्रिगुणाधिशालीयुम्न्बलीयान्द्विजदेवभक्तः॥ कामीचिरायुर्जलयानशीलस्स्यांन्माधचेबांधवसौख्ययुक्तः ॥ १ ॥ (ज्येष्टे)-क्षमान्वितर्श्वचलचित्तवृतिर्विदेशवासातिरुचिश्वतीव्रः ॥ विचित्रबुद्धिःखलुदीर्घसूत्रोज्येष्ट्रोद्भवश्ःश्रेष्ठतरोनरस्प्यातू ॥ १ ॥ (आपाढे)-बहुव्ययोनल्पक्चोविलासःप्रमादशीलोगुरुवत्सलश् ॥ सदमिमांयश्शुभकर्मकृत्स्युादापाढजोगाद्वतराभिमानः ॥ १ ॥ ( श्रावणे)-पुत्रैश्चपौत्रैश्चकलत्रमित्रैस्सुखीचतातृस्यनिदेशकर्त्ता ॥ लोकप्रसिद्धःकफक्ान्वदन्योयश्श्रावणेपुण्यगुणेः सपूर्णः ॥ ३ ॥ (भाद्रपदे)-श्रीमान्भवेत्क्षीणकलेश्बरथदाताचक्रांतासुतौस्पयुतः ॥ सुखैश्वदुःसैवैिछतोहिमत्र्योधूर्तीवेद्राद्रपदेसृजन्मा ॥ १ ॥ (आश्वयुजे)-विद्वान्धूनीराजकुलमियथसत्कार्यकर्ता बहुgत्ययु