पृष्ठम्:श्रीतत्वनिधि.pdf/212

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(s) श्रीतत्त्वनधौ (वैशासे }-वैशाखेविधिनालार्नदेवनद्यादिकेष्वहिः ॥ हविष्यंब्रह्मचर्व्यूचशूशय्यानियमस्थितिः ॥ १ ॥ व्रतंदार्नदमोदेविमधुसूदनपूजनम्॥ अपिञ्जून्मुहूस्रोत्थंपंतिदारुणम् ॥ २ ॥ (ऍयेटे -उद्वेक्षांबुधेनूक्षतालवृंतंचचंदनम्र ॥ त्रिविक्रम्स्यप्रीत्थर्तव्यञ्ज्यष्ट्रमांक्षेचा ॥ १ ॥ (आपढे)-उपान्युगलंछत्रंलवणामलकानिच ॥ आपठेवामनप्रीत्यैदातव्यानीहभक्तितः ॥ १ ॥ (श्रवणे)-धृतंचक्षीरकुंभांश्धृतपकंफलानिच ॥ श्रावणेश्रीधरদীর্মািন্ত্র सुर्पिर्ष -मासिकानाद्रपदेदद्यात्पायर्समधुसर्मिपी ॥ हृषीकेशश्रीणनार्थदर्पणंसगुडोदनम् ॥ १ ॥ (ऑश्वयुजे)-सम्यकूस्थिरांगंबृषनंदधिचाम्लरसादिकम् ॥ श्रीत्यथैपद्मनाभस्यदेयमाश्वयुजेर्नरैः ॥ १ ॥ (कौर्तिके)-रजतंकनकेंदीपान्मणिमुकाफलादिकम् ॥ दामोदरस्यश्रीत्यर्थप्रदद्यात्कार्तिकेन्नरः ॥ १ ॥ (मॉर्गेशीर्ष)-खरोट्रश्चनरागावःशकष्टान्यप्यजाविकम् ॥ दातव्याविष्णुसंप्रीत्यैमार्गशीर्षनरोत्तमैः ॥ १ ॥ ( पेपं')-पैौषमासंतुकैतेयञ्चैकमुत्तेनयःक्षिपेत् ॥ सुमगेोदर्शनीयश्चयशोभागीचजायते ॥ १ ॥ (मैंचे)-माधमासिचय:सायानैरंतर्पणभारत ॥ पोंडरीकफलतयदिवसेदिवसेवेत् ॥ १ ॥ (फॅल्गुने)-फाल्गुनवीहयोगाबोवित्रंकृष्णाजिनान्वितम् ॥ गोविंदर्पणनार्थायदातव्यंपुरुषं ॥ १ ॥ १२ ॥ अथ माघादिद्वादशमासेषुदानानि-(दानचिंतामणेंविष्णुधर्मोरे) तत्रादी (माघे)-तिलप्रदानान्माघेतुपार्म्युलोकंनगच्छति ॥