पृष्ठम्:श्रीतत्वनिधि.pdf/214

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

' (१९८) श्रोतत्स्वन्निधौ तः ॥ दातागुणज्ञेोबहुपुत्रसंततिस्स्यादाश्विनेऽश्वादिसमृद्धिमाजी ॥ १॥ (कार्तिके)-सत्कर्मकतीबहुदाग्विलारोधनीलसत्पंगुचितालक्श्॥ कामंसकामःक्रयविक्रयार्थसत्कार्यकृत्कार्तिकजातजन्मा ॥ १ ॥ (मार्गशीर्षे)-सुतीर्थयात्रानिरतःसुशील:कलाक्लोपेकुशलविलासी ॥ परोपकर्त्तार्धृतसाधुमार्गोमार्गोद्भववैविश्वैस्समेतः ॥ १ ॥ ( पुष्ये )-परोपकारीपितृवित्तर्हीनःकष्टार्जितार्थव्ययच्छद्विधिज्ञः ॥ सुगृक्षमंत्रःकृतशास्त्रयुक्:औषेविशेपीपुरुषःकलावान् ॥ १ ॥ (माघे )-सन्मंत्रर्विद्वैदिकसाधुर्योगेोयेोगोक्तविद्याश्यसनानुयुक्तः ॥ बुद्धेर्विशेषाद्विजितारिसंघेोमाधीद्रवस्स्पादनघोमनुष्यः ॥ १ ॥ (फाल्गुने)-परोपकारीकुशलीदयालुर्वलान्वित:कोमलकायशाली॥ क्लिासिनीकेलिविधानशीलीय:फाल्गुनेफल्गुवचोविलासः ॥ १ ॥१२॥ १८२ अथ चैत्रादिमासाभिमानिदेवतानांध्यानम्-(शारदातिलके) आमार्गशीर्षमूर्जार्तिकेशवायाहिदेवताः ॥ पूजाःकमेणमासेपुसर्वसंपत्समृद्धये ॥ १ ॥(एपांलक्षणानिकेशवादिचतुर्विशतिमूर्तिवत्र नि०२)१२ अथमेषादिमीनपर्यंतंद्वादुशसंक्रांतीनांस्वरूपाणि-(ज्योतिषार्णवे) १८३ तवादी मेपासंक्रांतिस्वरूपम्जटिलावह्निरूपाचश्यक्षाशार्दूलवाहना ॥ कपालभयहस्तास्यादेकवक्राकरालिका ॥ १ ॥ अस्मन्मुंदसदाछ्यान्मेषसंक्रांतिरादिमा ॥ रक्तवण ॥ १ ॥ · १८४ अथ वृपभसंक्रांतिस्वरूपम्एकविक्रद्विद्दस्ताचत्रिंपेोत्रासिंहवाहुना ॥ धैतवर्णामहाघोराकपालागायसंयुता॥१॥द्वितीयाद्वपसंक्रांतिस्सद्दानूयान्मुद्देमम॥ श्रेष्तवर्णा॥१॥ १८.५ अथ मिथुनसंकांतिस्वरूपम्- - || विरुपाक्षीहारद्वर्णात्रिणेत्राप्सूकरस्थिता ॥ अजर्यञ्चकपालंचदधानै