पृष्ठम्:श्रीतत्वनिधि.pdf/208

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( &R) श्रीतत्वनिर्ध नीयविमूत्पर्थधान्युर्सपद्विवृद्धये ॥ २ ॥हेमंतऋतुरस्माकमुदङ्मुसमुपाश्रितः ॥ शुचिर्यज्ञेोपवीतीचप्रसीदतुशुभप्रदः ॥ १॥ कपिलवर्णः॥ १॥ | १६३ अथ शिशिरर्तुस्वरूपम्या शिशिराख्योथपष्ट्रस्तुहरिप्रांतारुणेक्षणः ॥ पीतकुंडलकर्णस्तुर्कठाक्दुममालक:१॥ मधूकसृष्ममूर्मुकःपात्रमकुंकरांबुजे॥ामेशन्यशरावंचूर्धारयन्निष्टवृद्धये ॥ २॥ शिशिरंशिरसानैमिक्तुमूर्ध्वमवस्थितम्॥ | मूर्यांबाबाइतकरंपंचाक्षरजपोयतम् ॥ १ ॥ हरिद्वर्णः ॥ १ ॥ ६ ॥ (अत्रपडुतुनरुपणेतत्तत्स्वरूपनिरुपूकृतिमश्लोक-{ शैवागमेशा । न्तिप्रकरणे) ॥-॥तत्तदंतिमश्लोकान्यश्लोकोक्ततत्तत्प्रतिमालक्षणानिच( नृसिंहप्रासाद)॥एवंचमतभेदेनप्रतिमायाःस्वरूपेमेदइतियत्रयस्याभिरुचि स्तद्नुसारणप्रतिमाकल्प्येत्याशयेन उकार्योरुछेखः ॥) अथ वसंतादिऋतुषुकर्तव्यदानानि-(दानचिंतामणीविष्णुधर्मोत्तरे) स्रानानुलेपनादीनांवसेंतेदानमिष्यते ॥ यानकानांतथाग्रीष्मेछत्राणां तद्नंतरम् ॥१॥-॥(देवीपुराणे) यःपुनर्वेिधिनाश्वत्सदेवीमुद्दिश्यावृषि॥ विप्रेषुविप्रकन्यासुतिलार्दीन्त्संप्रपच्छति ॥ १ ॥। तस्यसातुष्टिग्मामोतिशी घ्रमेवतुविद्यया ॥ा-॥ ( विष्णुधर्मोत्तरे) शरयन्नस्यधर्मज्ञवस्राणामपिहै मने । वहेर्दीनंनरःछ्त्वासूर्यमुद्दिश्यचोदये ॥ १ ॥ शिशिरंसततं वह्निंतर्पपित्वातथातिलैः॥कुल्माषंसुघृतंदत्त्वायथाशक्तयाद्दिजातिषु २॥ कायाफ्रिदीक्षिप्राकट्यंशत्रुनाशंचविंदति ॥ अर्थ वृसंतादिकूवृपुजातगुणाः।। (ज्यातकरणे) तत्रादेौ(वसंते)-कंद्र्परुपोमितिमान्अतापीसंगीतशास्त्रेगणितेमवीणः॥ शस्रास्रुशीलामलचित्तवृत्तिःघसंतजातॊमनुजःप्रसन्नः ॥ १॥ (ग्रीष्मे }-ऐश्वर्यविद्याधनुधान्ययुक्तोवक्ताप्रलंबामलकेशपाशः ॥ भोगीभवेन्नातिविचारशीलोयोग्रीष्मकालेजननंप्रपत्रः ॥ १ ॥ (वर्पासुं }-संग्रामूर्धीरोमर्तुमान्प्रतार्प्पंतुरंगमप्रेमकरसुरुषः ॥ कफा निलात्माललनविलासीक्ष्पेंद्रिवींद्वैपुरुषःसहर्षः ॥ १ ॥