पृष्ठम्:श्रीतत्वनिधि.pdf/207

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रहनिधिः । ( १५९) अथ ऋतूनांस्वरूपाणि-(शैवागमे नृसिंहासोदेच) १९८ तंत्रंदी वसंतर्तुस्वरूपम्आयंवसंतमीडेहमाप्तीनंव्याघ्रचर्मणि ॥ अक्षमालोयतकरंपंचाक्षर परायणमू ॥ १ ॥ पुष्पच्छत्रावृतश्रीमान्वसंतोभीष्टदायकः ॥ घद्धपझासनासीनःप्राङ्खोहसिताननः ॥ २ ॥ श्वेतांगोलोहिताक्षस्तुपीतांबर, समन्वितः ॥ भस्मेोद्धूलितसर्वगीवसंतोस्तुमुदेमम ॥१॥श्वेतवर्णः॥१॥ १९९ अथ ग्रीष्मर्तुस्वरूपम्ग्रीष्मानििधद्वितीयस्तुधूसरोरुक्षगात्रकः ॥ अक्षसूत्रार्कहस्तस्तुर्चद्रशुभातपत्रयुक् ॥ १ ॥ रोगसंतापनाशायपूजनीयविपविता॥ग्रीष्मंभाड्मुखमासीनविटरेमुनिपूजिते ॥ १ ॥ कर्मडलूज्ज्वलकरंनमामिशिरसा न्वहम् ॥ १ ॥ धूम्रवर्णः ॥ १ ॥ 8. १६० अथ वर्पर्तुस्वरूपम्--- तृतीयस्तोयदर्तुस्तुहरिद्वर्णोरुणेक्षणः ॥ ताम्रवर्णशुकोपेतःनीलविद्रुमकुंडलः ॥ १ ॥ मीनर्मकेद्धानोयंतोयपूर्णघटंपरे ॥ मेघमालावृतथैव विद्युत्वानथदीप्तिमान् ॥ २ ॥ हरितालदलैःपूज्योपुष्टिसंतुष्टिवृद्धये ॥ शिरसाप्रणमाम्यद्यविषहर्याक्षिधापिकाः ॥ १ ॥ बुसीनिविष्टास्सततॆद क्षिणामुखमास्थिताः ॥ हरिद्वर्णः ॥ १ ॥ १६१ अर्थ शरद्दतुस्वरूष्मू *så*A* शारदर्तुश्चतुर्थेस्तुचंद्रगैीरस्सुलोचनः ॥ कठेमौक्तिकमालस्तुकर्णेचे द्राश्मकुंडलः ॥ १ ॥ चंद्रबिंबंकरेदक्षेवामेकुंमंसुधायुतम् ॥ दधानःपूजनीयेोयमायुर्वृद्धयैमुखायच ॥ २ ॥ः शारदोभविताह्मस्मत्प्रार्थितार्थप्रदायकः॥ऋतुः प्रत्यङ्मुखासीनःस्फाटिकंचलपंवहन्॥ १॥ चंद्रगौरवर्णः४॥ १६२ अथहेमंतर्तुस्वरूपम्हेमंतःपंचमोक्षेपःकपिलश्शुंगकुंडली ॥ पीतवरुसमावीतख्रिजट:इ- प्णगोधिकः ॥ १ ॥ धान्यभंजरिकादक्षेवामेपात्रंसधान्पक्ष्मू ॥ पूज