पृष्ठम्:श्रीतत्वनिधि.pdf/209

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रहनिधेः । ( १९३) | (शंरदि-अपूर्णरोप-पुरुपोनिलात्मामानधनीधर्मरुचिःशुचिःस्याद! रणप्रियोवाइनसँयुतश्चकते न्मयस्य ॥ १ ॥ (हेमन्ते)-नरेंद्रमंत्रीचतुरोत्युदारोनरोभवेच्चारुगुणोपपन्नः॥ सत्कर्मधर्मानुरतोमनस्वीहेमंतजातःसततंविनीतः ॥ १ ॥ (र्शिशिरे)-सृष्ट्रान्नपानानुरतोविनीतोष्णुरुप्रियःपुत्रकलत्रसैौम्यः ॥ सत्कर्मवेपःपुरुपःसरोपेोबलदिशालीशिशिरर्तुजन्मा ॥ १ ॥ ६ ॥ अथ पट्टत्वभिमानिदेवतानांनामानि-(शैवागमे ) कामोग्निर्वरुणोगैौरीसर्पईश्वरएवच ॥ एताःप्रकीर्तिताःपण्णामृतूनाम धिदेवताः ॥ १ ॥ अथ पट्टतूनामभिमानिदेवतानांस्वरूपाणि-(शैवागमे) १६४ तवादी वसंतत्र्वभिमानिकामदेवतास्वरूपम्वर्सतकालनेतारंकार्मकाम्पप्रदायकम्। पुष्पबाणविनिर्मेिन्नजगत्रयमहंजे ॥ १ ॥ कांचनवर्णः ॥ १ ॥ १६९ अथग्रीष्मत्त्वैभिमान्यधिदेवतास्वरूपम्शुचिंग्रीप्मस्यनेतारंवर्हिमेपगतंविभुम् ॥ शक्तिस्रुक्स्रुवहस्तादयंदेवं भक्तजनप्रियम् ॥ १ ॥ लेहितवर्णः ॥ १ ॥ १६६अथ वर्पन्र्वभिमानिवरुणदेवतास्वरूपमूရဲနီရှီခိုနီနီမျိုး ॥ नक्रारुटुंपाशपार्फेिलोकानांजीव नप्रदम् ॥ १ ॥ कनकवर्णः ॥ १ ॥ १६७ अथ शुरद्दत्वभिमानिगिरिजादेवतास्वूरूपमू- - गिरिजांशंकराधागांशरत्कालाधिदेवताम् । चंदेलोंकेकजननीसवी-| भीष्ट्रप्रदापिनीम् ॥ १ ॥ हरिद्वर्णा ॥ १ ॥ ' 8. १६८ अन्य हेमंतत्र्वभिमानिसर्पदेवतास्वरूपम्अहिंसर्षकुलाधीशंहेमंतस्थाधिंदैवतम् ॥' काद्रयेपंमहासत्चंजेमां पातुसर्वदा ॥ १ ॥ श्चेतवर्णः ॥ १ ॥