पृष्ठम्:श्रीतत्वनिधि.pdf/202

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

AA a wa ( ኮና ) श्रातरवानधां १२९ अथ विकार्यभिमान्यर्कदेवताध्यानम्अकैविकारिनामानंकर्कशंककचायुधम् ॥ करव्याघसमारूढमेकनेत्रंनमाम्यहम् ॥ १ ॥ रक्तवर्णः ॥ १ ॥ १२६ अथ शर्वर्यभिमनिभास्करदेवताध्यानम्भास्करंशार्वरीसंज्ञंभासापूरितदिङ्मुखम् ॥ चकोज्ज्वलकरंवदेगास्वद्रथसमाश्रितम् ॥ १ ॥ रक्तवर्णः ॥ १ ॥ १२७ अथ पुवाभिमान्यमिदेवताध्यानम्-- अग्निमामिविततज्वालामालंतमोपहम् ॥ अञ्जारुढंचतुर्हस्तंद्विशीर्षपुवसंज्ञकम् ॥ १ ॥ रक्फवर्णः । (शिष्टमग्निवत् नि० ४ ) ॥ १ ॥ $२८ अथ शुभकृदभिमानिजातवेदोदेवताध्यानम्जातवेद्समीडेहंशुभकृन्नामकॅसदा ॥ आंदेोलिकासमारुटुंखङ्गसेटधरंशुभम् ॥ १ ॥ रकवर्णः ॥ १ ॥ १२९ अथ शोभकृदभिमानिसहौजेदेवताध्यानम्सहौजसंशोजछतंनृणामिटदमाश्रये ॥ शिबिकावाहनारूढंचामरद्वयपाणिकम् ॥ १ ॥ रक्तवर्णः ॥ १ ॥ १३० अथ कोध्यभिमान्यजराप्रभुदेवताध्यानम्अजराप्रक्षुमीडेट्रॅक्रोधीतिकृतनामकम् ॥ गोरथारूढमनिशंकुंतोज्ज्* ठकरांबुजम् ॥ १ ॥ रत्निवणः ॥ १ ॥ १३१ अथ विश्वावसुसंवत्सराभिमानिवैश्वानरदेवताध्यानम्वैवानरंभजेनित्र्यविश्वाचक्षुरुनाढ्यम् । नरवाहमारुईसब्रुसेट्धशुभाम् ॥ १ ॥| रक्तवणः ॥ १ ॥ १३२ अर्थ पराभवाभिमानिनर्यासदेवताध्यानम्राजाद्वयंर्वश्र्नर्यापसमुदर्बिपम ॥ उर्तुगतुरगारूढंपरशूज्ज्वल’ णिकम् ॥ १ ॥ रक्तवर्णः ॥ ३ ॥